"ऋग्वेदः सूक्तं ७.८५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत |
घर्तप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥
सपर्धन्ते वा उ देवहूये अत्र येषु धवजेषु दिद्यवः पतन्ति |
युवं तानिन्द्रावरुणावमित्रान हतं पराचः शर्वा विषूचः ॥
आपश्चिद धि सवयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः |
कर्ष्टीरन्यो धारयति परविक्ता वर्त्राण्यन्यो अप्रतीनि हन्ति ॥
स सुक्रतुरतचिदस्तु होता य आदित्य शवसा वां नमस्वान |
आववर्तदवसे वां हविष्मानसदित स सुविताय परयस्वान ॥
इयमिन्द्रं वरुणमष्ट मे गीः ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८५" इत्यस्माद् प्रतिप्राप्तम्