"ऋग्वेदः सूक्तं ७.८५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वतजुह्वत्
घर्तप्रतीकामुषसंघृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥१॥
सपर्धन्तेस्पर्धन्ते वा उ देवहूये अत्र येषु धवजेषुध्वजेषु दिद्यवः पतन्ति ।
युवं तानिन्द्रावरुणावमित्रानताँ हतंइन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥२॥
आपश्चिदआपश्चिद्धि धि सवयशसःस्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः ।
कर्ष्टीरन्योकृष्टीरन्यो धारयति परविक्ताप्रविक्ता वर्त्राण्यन्योवृत्राण्यन्यो अप्रतीनि हन्ति ॥३॥
सुक्रतुरतचिदस्तुसुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वाननमस्वान्
आववर्तदवसे वां हविष्मानसदित सहविष्मानसदित्स सुविताय परयस्वान ॥प्रयस्वान् ॥४॥
इयमिन्द्रं वरुणमष्ट मे गीः ...प्रावत्तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८५" इत्यस्माद् प्रतिप्राप्तम्