"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६७:
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥<br/><br/>
 
==द्वितीयोऽध्याय: सांख्ययोग==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ द्वितीयोऽध्यायः'''
 
संजय उवाच
 
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।<br/>
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥<br/><br/>
 
श्रीभगवानुवाच
 
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।<br/>
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥<br/><br/>
 
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।<br/>
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥<br/><br/>
 
अर्जुन उवाच
 
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।<br/>
इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥<br/><br/>
 
गुरूनहत्वा हि महानुभावान्<br/>
: श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।<br/>
हत्वार्थकामांस्तु गुरूनिहैव<br/>
: भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥<br/><br/>
 
न चैतद्विद्मः कतरन्नो गरीयो<br/>
: यद्वा जयेम यदि वा नो जयेयुः ।<br/>
यानेव हत्वा न जिजीविषाम-<br/>
: स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥<br/><br/>
 
कार्पण्यदोषोपहतस्वभावः<br/>
: पृच्छामि त्वां धर्मसम्मूढचेताः ।<br/>
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे<br/>
: शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥<br/><br/>
 
न हि प्रपश्यामि ममापनुद्याद्<br/>
: यच्छोकमुच्छोषणमिन्द्रियाणाम् ।<br/>
अवाप्य भूमावसपत्नमृद्धं<br/>
: राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥<br/><br/>
 
संजय उवाच
 
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।<br/>
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥<br/><br/>
 
तमुवाच हृषीकेशः प्रहसन्निव भारत ।<br/>
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥<br/><br/>
 
श्रीभगवानुवाच
 
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।<br/>
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥<br/><br/>
 
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।<br/>
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥<br/><br/>
 
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।<br/>
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥<br/><br/>
 
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।<br/>
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥<br/><br/>
 
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।<br/>
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥<br/><br/>
 
नासतो विद्यते भावो नाभावो विद्यते सतः ।<br/>
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥<br/><br/>
 
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।<br/>
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥<br/><br/>
 
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।<br/>
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥<br/><br/>
 
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।<br/>
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥<br/><br/>
 
न जायते म्रियते वा कदाचि-<br/>
: न्नायं भूत्वा भविता वा न भूयः ।<br/>
अजो नित्यः शाश्वतोऽयं पुराणो<br/>
: न हन्यते हन्यमाने शरीरे ॥२- २०॥<br/><br/>
 
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।<br/>
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥<br/><br/>
 
वासांसि जीर्णानि यथा विहाय<br/>
: नवानि गृह्णाति नरोऽपराणि ।<br/>
तथा शरीराणि विहाय जीर्णा<br/>
: न्यन्यानि संयाति नवानि देही ॥२- २२॥<br/><br/>
 
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।<br/>
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥<br/><br/>
 
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।<br/>
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥<br/><br/>
 
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।<br/>
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥<br/><br/>
 
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।<br/>
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥<br/><br/>
 
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।<br/>
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥<br/><br/>
 
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।<br/>
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥<br/><br/>
 
आश्चर्यवत्पश्यति कश्चिदेन-<br/>
: माश्चर्यवद्वदति तथैव चान्यः ।<br/>
आश्चर्यवच्चैनमन्यः शृणोति<br/>
: श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥<br/><br/>
 
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।<br/>
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥<br/><br/>
 
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।<br/>
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥<br/><br/>
 
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।<br/>
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥<br/><br/>
 
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।<br/>
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥<br/><br/>
 
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।<br/>
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥<br/><br/>
 
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।<br/>
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥<br/><br/>
 
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।<br/>
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥<br/><br/>
 
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।<br/>
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥<br/><br/>
 
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।<br/>
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥<br/><br/>
 
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।<br/>
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥<br/><br/>
 
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।<br/>
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥<br/><br/>
 
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।<br/>
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥<br/><br/>
 
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।<br/>
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥<br/><br/>
 
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।<br/>
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥<br/><br/>
 
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।<br/>
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२- ४४॥<br/><br/>
 
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।<br/>
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥<br/><br/>
 
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।<br/>
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥<br/><br/>
 
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।<br/>
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥<br/><br/>
 
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।<br/>
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥<br/><br/>
 
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।<br/>
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥<br/><br/>
 
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।<br/>
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥<br/><br/>
 
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।<br/>
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥<br/><br/>
 
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।<br/>
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥<br/><br/>
 
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।<br/>
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥<br/><br/>
 
अर्जुन उवाच
 
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।<br/>
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥<br/><br/>
 
श्रीभगवानुवाच
 
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।<br/>
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥<br/><br/>
 
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।<br/>
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥<br/><br/>
 
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।<br/>
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥<br/><br/>
 
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।<br/>
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥<br/><br/>
 
विषया विनिवर्तन्ते निराहारस्य देहिनः ।<br/>
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥<br/><br/>
 
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।<br/>
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥<br/><br/>
 
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।<br/>
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥<br/><br/>
 
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।<br/>
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥<br/><br/>
 
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।<br/>
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥<br/><br/>
 
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।<br/>
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥<br/><br/>
 
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।<br/>
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥<br/><br/>
 
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।<br/>
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥<br/><br/>
 
इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।<br/>
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥<br/><br/>
 
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।<br/>
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥<br/><br/>
 
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।<br/>
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥<br/><br/>
 
आपूर्यमाणमचलप्रतिष्ठं<br/>
: समुद्रमापः प्रविशन्ति यद्वत् ।<br/>
तद्वत्कामा यं प्रविशन्ति सर्वे<br/>
: स शान्तिमाप्नोति न कामकामी ॥२- ७०॥<br/><br/>
 
विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।<br/>
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥<br/><br/>
 
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।<br/>
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥<br/><br/>
 
==तृतीयोऽध्याय: कर्मयोग==
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्