"ऋग्वेदः सूक्तं ७.८९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
मो षु वरुण मर्न्मयं गर्हं राजन्नहं गमम |
मर्ळा सुक्षत्र मर्ळय ॥
यदेमि परस्फुरन्निव दर्तिर्न धमातो अद्रिवः |
मर्ळा स. म. ॥
करत्वः समह दीनता परतीपं जगमा शुचे |
मर्ळा स. म. ॥
अपां मध्ये तस्थिवांसं तर्ष्णाविदज्जरितारम |
मर्ळा स. म. ॥
यत किं चेदं वरुण दैव्ये जने.अभिद्रोहं मनुष्याश्चरामसि |
अचित्ती यत तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८९" इत्यस्माद् प्रतिप्राप्तम्