"ऋग्वेदः सूक्तं ७.८९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मो षु वरुण मर्न्मयंमृन्मयं गर्हंगृहं राजन्नहं गममगमम्
मर्ळामृळा सुक्षत्र मर्ळय ॥मृळय ॥१॥
यदेमि परस्फुरन्निवप्रस्फुरन्निव दर्तिर्नदृतिर्न धमातोध्मातो अद्रिवः ।
मृळा सुक्षत्र मृळय ॥२॥
मर्ळा स. म. ॥
करत्वःक्रत्वः समह दीनता परतीपंप्रतीपं जगमा शुचे ।
मृळा सुक्षत्र मृळय ॥३॥
मर्ळा स. म. ॥
अपां मध्ये तस्थिवांसं तर्ष्णाविदज्जरितारमतृष्णाविदज्जरितारम्
मृळा सुक्षत्र मृळय ॥४॥
मर्ळा स. म. ॥
यत किंयत्किं चेदं वरुण दैव्ये जने.अभिद्रोहंजनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत तवयत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८९" इत्यस्माद् प्रतिप्राप्तम्