"ऋग्वेदः सूक्तं ७.९०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
पर वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः |
वह वायो नियुतो याह्यछा पिबा सुतस्यान्धसो मदाय ||
ईशानाय परहुतिं यस्त आनट छुचिं सोमं शुचिपास्तुभ्यं वायो |
कर्णोषि तं मर्त्येषु परशस्तं जातो-जातो जायते वाज्यस्य ||
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम |
अध वायुं नियुतः सश्चत सवा उत शवेतं वसुधितिं निरेके ||
उछन्नुषसः सुदिना अरिप्रा उरु जयोतिर्विविदुर्दीध्यानाः |
गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु परदिवः सस्रुरापः ||
ते सत्येन मनसा दीध्यानाः सवेन युक्तासः करतुना वहन्ति |
इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पर्क्षः सचन्ते ||
ईशानासो ये दधते सवर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः |
इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पर्तनासु सह्युः ||
अर्वन्तो न शरवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः |
वाजयन्तः सववसे हुवेम यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९०" इत्यस्माद् प्रतिप्राप्तम्