"ऋग्वेदः सूक्तं ७.९०" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
वह वायो नियुतो याह्यछायाह्यच्छा पिबा सुतस्यान्धसो मदाय ॥१॥
ईशानाय परहुतिंप्रहुतिं यस्त आनटआनट् छुचिं सोमं शुचिपास्तुभ्यं वायो ।
कर्णोषिकृणोषि तं मर्त्येषु परशस्तंप्रशस्तं जातो-जातोजातोजातो जायते वाज्यस्य ॥२॥
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवमदेवम्
अध वायुं नियुतः सश्चत सवास्वा उत शवेतंश्वेतं वसुधितिं निरेके ॥३॥
उछन्नुषसःउच्छन्नुषसः सुदिना अरिप्रा उरु जयोतिर्विविदुर्दीध्यानाःज्योतिर्विविदुर्दीध्यानाः
गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु परदिवःप्रदिवः सस्रुरापः ॥४॥
ते सत्येन मनसा दीध्यानाः सवेनस्वेन युक्तासः करतुनाक्रतुना वहन्ति ।
इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पर्क्षःपृक्षः सचन्ते ॥५॥
ईशानासो ये दधते सवर्णोस्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।
इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पर्तनासुपृतनासु सह्युः ॥६॥
अर्वन्तो न शरवसोश्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
वाजयन्तः सववसेस्ववसे हुवेम यूयं पात ...स्वस्तिभिः सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९०" इत्यस्माद् प्रतिप्राप्तम्