"ऋग्वेदः सूक्तं ७.९१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
कुविदङग नमसा ये वर्धासः पुरा देवा अनवद्यास आसन |
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः |
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम ॥
पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः |
ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः ॥
यावत तरस्तन्वो यावदोजो यावन नरश्चक्षसा दीध्यानाः |
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदम ॥
नियुवाना नियुत सपार्हवीरा इन्द्रवि -मर्वाक | आू} इदं हि वां परभ्र्तं मध्वो अग्रमध परीणाना विमुमुक्तमस्मे ॥
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते |
आभिर्यातं सुविदत्राभिरर्वाक पातं नराप्रतिभ्र्तस्य मध्वः ॥
अर्वन्तो न शरवसो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९१" इत्यस्माद् प्रतिप्राप्तम्