"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,८७९:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥<br/><br/>
 
== सप्तदशोऽध्याय: श्रद्धात्रयविभागयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ सप्तदशोऽध्यायः'''
 
अर्जुन उवाच
 
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।<br/>
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥<br/><br/>
 
श्रीभगवानुवाच
 
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।<br/>
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥<br/><br/>
 
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।<br/>
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥<br/><br/>
 
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।<br/>
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥<br/><br/>
 
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।<br/>
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥<br/><br/>
 
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।<br/>
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥<br/><br/>
 
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।<br/>
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥<br/><br/>
 
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।<br/>
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥<br/><br/>
 
कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।<br/>
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥<br/><br/>
 
यातयामं गतरसं पूति पर्युषितं च यत् ।<br/>
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥<br/><br/>
 
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।<br/>
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥<br/><br/>
 
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।<br/>
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥<br/><br/>
 
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।<br/>
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥<br/><br/>
 
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।<br/>
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥<br/><br/>
 
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।<br/>
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥<br/><br/>
 
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।<br/>
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥<br/><br/>
 
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।<br/>
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥<br/><br/>
 
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।<br/>
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥<br/><br/>
 
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।<br/>
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥<br/><br/>
 
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।<br/>
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥<br/><br/>
 
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।<br/>
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥<br/><br/>
 
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।<br/>
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥<br/><br/>
 
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।<br/>
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥<br/><br/>
 
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।<br/>
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥<br/><br/>
 
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।<br/>
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥<br/><br/>
 
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।<br/>
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥<br/><br/>
 
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।<br/>
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥<br/><br/>
 
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।<br/>
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे <br/>
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥<br/><br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्