"ऋग्वेदः सूक्तं ७.९१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कुविदङगकुविदङ्ग नमसा ये वर्धासःवृधासः पुरा देवा अनवद्यास आसनआसन्
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥१॥
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम ॥नव्यम् ॥२॥
पीवोन्नानपीवोन्नाँ रयिव्र्धःरयिवृधः सुमेधाः शवेतःश्वेतः सिषक्ति नियुतामभिश्रीः ।
ते वायवे समनसो वि तस्थुर्विश्वेनतस्थुर्विश्वेन्नरः नरः सवपत्यानिस्वपत्यानि चक्रुः ॥३॥
यावत तरस्तन्वोयावत्तरस्तन्वो यावदोजो यावन नरश्चक्षसायावन्नरश्चक्षसा दीध्यानाः ।
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदमसदतं बर्हिरेदम् ॥४॥
नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् ।
नियुवाना नियुत सपार्हवीरा इन्द्रवि -मर्वाक । आू} इदं हि वां परभ्र्तं मध्वो अग्रमध परीणाना विमुमुक्तमस्मे ॥
इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥५॥
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते ।
आभिर्यातं सुविदत्राभिरर्वाक पातं नराप्रतिभ्र्तस्य मध्वः ॥
आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥६॥
अर्वन्तो न शरवसो ... ॥
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९१" इत्यस्माद् प्रतिप्राप्तम्