"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,७९७:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥<br/><br/>
 
== षोडशोऽध्याय: दैवासुरसंपद्विभागयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ षोडशोऽध्यायः'''
 
श्रीभगवानुवाच
 
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।<br/>
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥<br/><br/>
 
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।<br/>
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥<br/><br/>
 
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।<br/>
भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥<br/><br/>
 
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।<br/>
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥<br/><br/>
 
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।<br/>
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥<br/><br/>
 
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।<br/>
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥<br/><br/>
 
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।<br/>
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥<br/><br/>
 
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।<br/>
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥<br/><br/>
 
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।<br/>
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥<br/><br/>
 
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।<br/>
मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥<br/><br/>
 
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।<br/>
कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥<br/><br/>
 
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।<br/>
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥<br/><br/>
 
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।<br/>
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥<br/><br/>
 
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।<br/>
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥<br/><br/>
 
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।<br/>
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥<br/><br/>
 
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।<br/>
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥<br/><br/>
 
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।<br/>
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥<br/><br/>
 
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।<br/>
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥<br/><br/>
 
तानहं द्विषतः क्रुरान्संसारेषु नराधमान् ।<br/>
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥<br/><br/>
 
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।<br/>
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥<br/><br/>
 
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।<br/>
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥<br/><br/>
 
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।<br/>
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥<br/><br/>
 
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।<br/>
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥<br/><br/>
 
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।<br/>
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥<br/><br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्