"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,७१७:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥<br/><br/>
 
== पञ्चदशोऽध्याय: पुरुषोत्तमयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ पञ्चदशोऽध्यायः'''
 
श्रीभगवानुवाच
 
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।<br/>
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥<br/><br/>
 
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा<br/>
: गुणप्रवृद्धा विषयप्रवालाः ।<br/>
अधश्च मूलान्यनुसंततानि<br/>
: कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥<br/><br/>
 
न रूपमस्येह तथोपलभ्यते<br/>
: नान्तो न चादिर्न च संप्रतिष्ठा ।<br/>
अश्वत्थमेनं सुविरूढमूल-<br/>
: मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥<br/><br/>
 
ततः पदं तत्परिमार्गितव्यं<br/>
: यस्मिन्गता न निवर्तन्ति भूयः ।<br/>
तमेव चाद्यं पुरुषं प्रपद्ये<br/>
: यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥<br/><br/>
 
निर्मानमोहा जितसङ्गदोषा<br/>
: अध्यात्मनित्या विनिवृत्तकामाः ।<br/>
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै- <br/>
: र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥<br/><br/>
 
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।<br/>
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥<br/><br/>
 
ममैवांशो जीवलोके जीवभूतः सनातनः ।<br/>
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥<br/><br/>
 
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।<br/>
गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥<br/><br/>
 
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।<br/>
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥<br/><br/>
 
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।<br/>
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥<br/><br/>
 
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।<br/>
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥<br/><br/>
 
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।<br/>
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥<br/><br/>
 
गामाविश्य च भूतानि धारयाम्यहमोजसा ।<br/>
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥<br/><br/>
 
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।<br/>
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥<br/><br/>
 
सर्वस्य चाहं हृदि संनिविष्टो<br/>
: मत्तः स्मृतिर्ज्ञानमपोहनं च ।<br/>
वेदैश्च सर्वैरहमेव वेद्यो<br/>
: वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥<br/><br/>
 
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।<br/>
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥<br/><br/>
 
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।<br/>
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥<br/><br/>
 
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।<br/>
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥<br/><br/>
 
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।<br/>
स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥<br/><br/>
 
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।<br/>
एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥<br/><br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्