"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,६२२:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥<br/><br/>
 
== चतुर्दशोऽध्याय: गुणत्रयविभागयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ चतुर्दशोऽध्यायः'''
 
श्रीभगवानुवाच
 
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।<br/>
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१४- १॥<br/><br/>
 
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।<br/>
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥१४- २॥<br/><br/>
 
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।<br/>
संभवः सर्वभूतानां ततो भवति भारत ॥१४- ३॥<br/><br/>
 
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।<br/>
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥१४- ४॥<br/><br/>
 
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।<br/>
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥१४- ५॥<br/><br/>
 
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।<br/>
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४- ६॥<br/><br/>
 
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।<br/>
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४- ७॥<br/><br/>
 
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।<br/>
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४- ८॥<br/><br/>
 
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।<br/>
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥१४- ९॥<br/><br/>
 
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।<br/>
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१४- १०॥<br/><br/>
 
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।<br/>
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४- ११॥<br/><br/>
 
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।<br/>
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४- १२॥<br/><br/>
 
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।<br/>
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४- १३॥<br/><br/>
 
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।<br/>
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥<br/><br/>
 
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।<br/>
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४- १५॥<br/><br/>
 
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।<br/>
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४- १६॥<br/><br/>
 
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।<br/>
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४- १७॥<br/><br/>
 
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।<br/>
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४- १८॥<br/><br/>
 
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।<br/>
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४- १९॥<br/><br/>
 
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।<br/>
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥१४- २०॥<br/><br/>
 
अर्जुन उवाच
 
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।<br/>
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥१४- २१॥<br/><br/>
 
श्रीभगवानुवाच
 
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।<br/>
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१४- २२॥<br/><br/>
 
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।<br/>
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥१४- २३॥<br/><br/>
 
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।<br/>
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४- २४॥<br/><br/>
 
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।<br/>
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४- २५॥<br/><br/>
 
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।<br/>
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥<br/><br/>
 
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।<br/>
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४- २७॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥<br/><br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्