"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,५१०:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥<br/><br/>
 
== त्रयोदशोऽध्याय: क्षेत्रक्षेत्रज्ञविभागयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ त्रयोदशोऽध्यायः'''
 
श्रीभगवानुवाच
 
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।<br/>
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३- १॥<br/><br/>
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।<br/>
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३- २॥<br/><br/>
 
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।<br/>
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३- ३॥<br/><br/>
 
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।<br/>
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३- ४॥<br/><br/>
 
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।<br/>
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३- ५॥<br/><br/>
 
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।<br/>
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥<br/><br/>
 
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।<br/>
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥<br/><br/>
 
इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।<br/>
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥<br/><br/>
 
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।<br/>
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥<br/><br/>
 
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।<br/>
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥<br/><br/>
 
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।<br/>
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३- ११॥<br/><br/>
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।<br/>
अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३- १२॥<br/><br/>
 
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।<br/>
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३- १३॥<br/><br/>
 
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।<br/>
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३- १४॥<br/><br/>
 
बहिरन्तश्च भूतानामचरं चरमेव च ।<br/>
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३- १५॥<br/><br/>
 
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।<br/>
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३- १६॥<br/><br/>
 
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।<br/>
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३- १७॥<br/><br/>
 
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।<br/>
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३- १८॥<br/><br/>
 
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।<br/>
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३- १९॥<br/><br/>
 
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।<br/>
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३- २०॥<br/><br/>
 
पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान् ।<br/>
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३- २१॥<br/><br/>
 
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।<br/>
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३- २२॥<br/><br/>
 
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।<br/>
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३- २३॥<br/><br/>
 
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।<br/>
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३- २४॥<br/><br/>
 
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।<br/>
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३- २५॥<br/><br/>
 
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।<br/>
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३- २६॥<br/><br/>
 
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।<br/>
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३- २७॥<br/><br/>
 
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।<br/>
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३- २८॥<br/><br/>
 
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।<br/>
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३- २९॥<br/><br/>
 
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।<br/>
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३- ३०॥<br/><br/>
 
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।<br/>
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३- ३१॥<br/><br/>
 
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।<br/>
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३- ३२॥<br/><br/>
 
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।<br/>
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३- ३३॥<br/><br/>
 
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।<br/>
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३- ३४॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥<br/><br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्