"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १२:
ररे वां सतोमं विदथेषु विष्णो पिन्वतम इषो वर्जनेष्व इन्द्र ||
वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम |
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्