"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परो मात्रया तन्व्रतन्वा वर्धानवृधान न ते महित्वम अन्व अश्नुवन्तिमहित्वमन्वश्नुवन्ति
उभे ते विद्म रजसी पर्थिव्यापृथिव्या विष्णो देव तवमत्वं परमस्य वित्से ॥१॥
न ते विष्णो जायमानो न जातो देव महिम्नः परम अन्तम आपपरमन्तमाप
उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥२॥
उद अस्तभ्ना नाकम रष्वम बर्हन्तं दाधर्थ पराचीं ककुभम पर्थिव्याः ॥
इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
वय अस्तभ्नाव्यस्तभ्ना रोदसी विष्णव एतेविष्णवेते दाधर्थ पर्थिवीम अभितोपृथिवीमभितो मयूखैः ॥३॥
उरुं यज्ञाय चक्रथुरचक्रथुरु उलोकंलोकं जनयन्ता सूर्यम उषासम अग्निमसूर्यमुषासमग्निम्
दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥४॥
दासस्य चिद वर्षशिप्रस्य माया जघ्नथुर नरा पर्तनाज्येषु ॥
इन्द्राविष्णू दरंहिताःदृंहिताः शम्बरस्य नव पुरो नवतिं च शनथिष्टमश्नथिष्टम्
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यअप्रत्यसुरस्य असुरस्य वीरान ॥वीरान् ॥५॥
इयमइयं मनीषा बर्हतीबृहती बर्हन्तोरुक्रमाबृहन्तोरुक्रमा तवसा वर्धयन्ती ।
ररे वां सतोमंस्तोमं विदथेषु विष्णो पिन्वतमपिन्वतमिषो इषो वर्जनेष्व इन्द्र ॥वृजनेष्विन्द्र ॥६॥
वषटवषट् ते विष्णव आसविष्णवासकर्णोमि तनकृणोमि मेतन्मे जुषस्व शिपिविष्ट हव्यमहव्यम्
वर्धन्तु तवात्वा सुष्टुतयो गिरो मे यूयमयूयं पात सवस्तिभिःस्वस्तिभिः सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्