"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[भगवद् गीता]]
* [[Wikisource:Religious texts]]
 
= भगवद् गीता =
 
==प्रथमोऽध्याय: अर्जुनविषादयोग==
 
ॐ<br/>
श्रीपरमात्मने नमः<br/>
Line १६६ ⟶ १६५:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे <br/>
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥<br/><br/>
 
 
 
==तृतीयोऽध्याय: कर्मयोग==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ तृतीयोऽध्यायः'''
 
अर्जुन उवाच
 
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।<br/>
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥<br/><br/>
 
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।<br/>
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥<br/><br/>
 
श्रीभगवानुवाच
 
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।<br/>
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥<br/><br/>
 
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।<br/>
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥<br/><br/>
 
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।<br/>
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥<br/><br/>
 
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।<br/>
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥<br/><br/>
 
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।<br/>
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥<br/><br/>
 
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।<br/>
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥<br/><br/>
 
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।<br/>
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥<br/><br/>
 
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।<br/>
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥<br/><br/>
 
देवान्भावयतानेन ते देवा भावयन्तु वः ।<br/>
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥<br/><br/>
 
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।<br/>
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥<br/><br/>
 
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।<br/>
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥<br/><br/>
 
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।<br/>
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥<br/><br/>
 
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।<br/>
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥<br/><br/>
 
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।<br/>
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥<br/><br/>
 
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।<br/>
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥<br/><br/>
 
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।<br/>
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥<br/><br/>
 
तस्मादसक्तः सततं कार्यं कर्म समाचर ।<br/>
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥<br/><br/>
 
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।<br/>
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥<br/><br/>
 
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।<br/>
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥<br/><br/>
 
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।<br/>
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥<br/><br/>
 
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।<br/>
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥<br/><br/>
 
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।<br/>
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३- २४॥<br/><br/>
 
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।<br/>
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३- २५॥<br/><br/>
 
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।<br/>
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३- २६॥<br/><br/>
 
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।<br/>
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३- २७॥<br/><br/>
 
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।<br/>
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३- २८॥<br/><br/>
 
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।<br/>
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३- २९॥<br/><br/>
 
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।<br/>
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३- ३०॥<br/><br/>
 
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।<br/>
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३- ३१॥<br/><br/>
 
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।<br/>
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३- ३२॥<br/><br/>
 
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।<br/>
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३- ३३॥<br/><br/>
 
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।<br/>
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३- ३४॥<br/><br/>
 
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।<br/>
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥<br/><br/>
 
अर्जुन उवाच
 
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।<br/>
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३- ३६॥<br/><br/>
 
श्रीभगवानुवाच
 
काम एष क्रोध एष रजोगुणसमुद्भवः ।<br/>
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३- ३७॥<br/><br/>
 
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।<br/>
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३- ३८॥<br/><br/>
 
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।<br/>
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३- ३९॥<br/><br/>
 
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।<br/>
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३- ४०॥<br/><br/>
 
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।<br/>
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३- ४१॥<br/><br/>
 
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।<br/>
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३- ४२॥<br/><br/>
 
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।<br/>
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३- ४३॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे <br/>
श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३ ॥<br/>
 
==चतुर्थोऽध्याय: ज्ञानकर्मसंन्यासयोग==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ चतुर्थोऽध्यायः'''
 
श्रीभगवानुवाच
 
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।<br/>
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥<br/><br/>
 
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।<br/>
स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥<br/><br/>
 
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।<br/>
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥<br/><br/>
 
अर्जुन उवाच
 
अपरं भवतो जन्म परं जन्म विवस्वतः ।<br/>
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥<br/><br/>
 
श्रीभगवानुवाच
 
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।<br/>
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥<br/><br/>
 
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।<br/>
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥<br/><br/>
 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।<br/>
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥<br/><br/>
 
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।<br/>
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥<br/><br/>
 
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।<br/>
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥<br/><br/>
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।<br/>
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥<br/><br/>
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।<br/>
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥<br/><br/>
 
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।<br/>
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥<br/><br/>
 
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।<br/>
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥<br/><br/>
 
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।<br/>
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥<br/><br/>
 
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।<br/>
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥<br/><br/>
 
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।<br/>
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥<br/><br/>
 
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।<br/>
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥<br/><br/>
 
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।<br/>
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥<br/><br/>
 
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।<br/>
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥<br/><br/>
 
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।<br/>
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥<br/><br/>
 
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।<br/>
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥<br/><br/>
 
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।<br/>
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥<br/><br/>
 
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।<br/>
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥<br/><br/>
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।<br/>
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥<br/><br/>
 
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।<br/>
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥<br/><br/>
 
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।<br/>
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥<br/><br/>
 
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।<br/>
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥<br/><br/>
 
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।<br/>
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥<br/><br/>
 
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।<br/>
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥<br/><br/>
 
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।<br/>
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥<br/><br/>
 
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।<br/>
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥<br/><br/>
 
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।<br/>
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥<br/><br/>
 
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।<br/>
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥<br/><br/>
 
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।<br/>
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥<br/><br/>
 
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।<br/>
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥<br/><br/>
 
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।<br/>
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥<br/><br/>
 
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।<br/>
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥<br/><br/>
 
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।<br/>
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥<br/><br/>
 
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।<br/>
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥<br/><br/>
 
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।<br/>
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥<br/><br/>
 
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।<br/>
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥<br/><br/>
 
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।<br/>
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४-४२॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥<br/>
 
==पञ्चमोऽध्याय: कर्मसंन्यासयोग==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ पञ्चमोऽध्यायः'''
 
अर्जुन उवाच
 
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।<br/>
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥<br/><br/>
 
श्रीभगवानुवाच
 
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।<br/>
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥<br/><br/>
 
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।<br/>
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥<br/><br/>
 
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।<br/>
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥<br/><br/>
 
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।<br/>
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५- ५॥<br/><br/>
 
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।<br/>
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥<br/><br/>
 
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।<br/>
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥<br/><br/>
 
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।<br/>
पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५- ८॥<br/><br/>
 
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।<br/>
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥<br/><br/>
 
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।<br/>
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥<br/><br/>
 
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।<br/>
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥<br/><br/>
 
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।<br/>
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥<br/><br/>
 
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।<br/>
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥<br/><br/>
 
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।<br/>
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥<br/><br/>
 
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।<br/>
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥<br/><br/>
 
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।<br/>
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥<br/><br/>
 
तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।<br/>
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥<br/><br/>
 
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।<br/>
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥<br/><br/>
 
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।<br/>
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥<br/><br/>
 
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।<br/>
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥<br/><br/>
 
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् ।<br/>
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥<br/><br/>
 
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।<br/>
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥<br/><br/>
 
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।<br/>
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥<br/><br/>
 
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।<br/>
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥<br/><br/>
 
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।<br/>
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥<br/><br/>
 
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।<br/>
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥<br/><br/>
 
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।<br/>
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥<br/><br/>
 
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।<br/>
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥<br/><br/>
 
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।<br/>
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥<br/>
 
== षष्ठोऽध्याय: आत्मसंयमयोग==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथ षष्ठोऽध्यायः'''
 
श्रीभगवानुवाच
 
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।<br/>
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥<br/><br/>
 
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।<br/>
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥<br/><br/>
 
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।<br/>
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥<br/><br/>
 
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।<br/>
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥<br/><br/>
 
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।<br/>
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥<br/><br/>
 
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।<br/>
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥<br/><br/>
 
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।<br/>
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥<br/><br/>
 
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।<br/>
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥<br/><br/>
 
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।<br/>
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥<br/><br/>
 
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।<br/>
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥<br/><br/>
 
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।<br/>
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६- ११॥<br/><br/>
 
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।<br/>
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६- १२॥<br/><br/>
 
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।<br/>
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६- १३॥<br/><br/>
 
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।<br/>
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६- १४॥<br/><br/>
 
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।<br/>
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६- १५॥<br/><br/>
 
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।<br/>
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६- १६॥<br/><br/>
 
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।<br/>
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६- १७॥<br/><br/>
 
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।<br/>
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६- १८॥<br/><br/>
 
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।<br/>
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६- १९॥<br/><br/>
 
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।<br/>
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६- २०॥<br/><br/>
 
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।<br/>
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६- २१॥<br/><br/>
 
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।<br/>
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६- २२॥<br/><br/>
 
तं विद्याद्‌दुःखसंयोगवियोगं योगसंज्ञितम् ।<br/>
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६- २३॥<br/><br/>
 
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।<br/>
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६- २४॥<br/><br/>
 
शनैः शनैरुपरमेद्‌बुद्ध्या धृतिगृहीतया ।<br/>
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६- २५॥<br/><br/>
 
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।<br/>
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६- २६॥<br/><br/>
 
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।<br/>
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६- २७॥<br/><br/>
 
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।<br/>
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६- २८॥<br/><br/>
 
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।<br/>
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६- २९॥<br/><br/>
 
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।<br/>
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६- ३०॥<br/><br/>
 
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।<br/>
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६- ३१॥<br/><br/>
 
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।<br/>
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६- ३२॥<br/><br/>
 
अर्जुन उवाच
 
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।<br/>
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥<br/><br/>
 
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् ।<br/>
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६- ३४॥<br/><br/>
 
श्रीभगवानुवाच
 
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।<br/>
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥<br/><br/>
 
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।<br/>
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६- ३६॥<br/><br/>
 
अर्जुन उवाच
 
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।<br/>
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६- ३७॥<br/><br/>
 
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।<br/>
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६- ३८॥<br/><br/>
 
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।<br/>
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६- ३९॥<br/><br/>
 
श्रीभगवानुवाच
 
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।<br/>
न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६- ४०॥<br/><br/>
 
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।<br/>
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६- ४१॥<br/><br/>
 
अथवा योगिनामेव कुले भवति धीमताम् ।<br/>
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६- ४२॥<br/><br/>
 
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।<br/>
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६- ४३॥<br/><br/>
 
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।<br/>
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६- ४४॥<br/><br/>
 
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।<br/>
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६- ४५॥<br/><br/>
 
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।<br/>
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६- ४६॥<br/><br/>
 
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।<br/>
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६- ४७॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥<br/>
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्