"ऋग्वेदः सूक्तं ७.१०१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः |
स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति ||
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे |
स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे ||
सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः |
पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः ||
यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः |
तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम ||
इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत |
मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः ||
स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च |
तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०१" इत्यस्माद् प्रतिप्राप्तम्