"ऋग्वेदः सूक्तं ७.१०१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तिस्रो वाचः परप्र वद जयोतिरग्राज्योतिरग्रा या एतदएतद्दुह्रे दुह्रे मधुदोघम ऊधःमधुदोघमूधः
स वत्सं कर्ण्वन गर्भम ओषधीनांकृण्वन्गर्भमोषधीनां सद्यो जातो वर्षभोवृषभो रोरवीति ॥१॥
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥२॥
स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे ॥
सतरीरस्तरीरु उ तवद भवतित्वद्भवति सूत उ तवद यथावशंत्वद्यथावशं तन्वं चक्र एषः ।
पितुः पयः परतिप्रति गर्भ्णातिगृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥३॥
यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।
यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः ।
तरयःत्रयः कोशास उपसेचनासो मध्व शचोतन्त्यश्चोतन्त्यभितो अभितो विरप्शम ॥विरप्शम् ॥४॥
इदं वचः पर्जन्याय सवराजेस्वराजे हर्दोहृदो अस्त्वअस्त्वन्तरं अन्तरं तज जुजोषततज्जुजोषत्
मयोभुवो वर्ष्टयःवृष्टयः सन्त्व अस्मेसन्त्वस्मे सुपिप्पला ओषधीर देवगोपाः ॥ओषधीर्देवगोपाः ॥५॥
स रेतोधा वर्षभःवृषभः शश्वतीनां तस्मिन्नतस्मिन्नात्मा आत्मा जगतस तस्थुषश चजगतस्तस्थुषश्च
तनतन्म म रतमऋतं पातु शतशारदाय यूयमयूयं पात सवस्तिभिःस्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०१" इत्यस्माद् प्रतिप्राप्तम्