"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

(लघु) Reverted edit of 212.176.236.213, changed back to last version by Yann
पङ्क्तिः ३:
==प्रथमोऽध्याय: अर्जुनविषादयोग==
 
<div class="verse">
ॐ<br/>
<pre>
श्रीपरमात्मने नमः<br/>
अथ श्रीमद्भगवद्गीता<br/><br/>
श्रीपरमात्मने नमः<br/>
अथ श्रीमद्भगवद्गीता<br/><br/>
'''प्रथमोऽध्यायः'''
 
धृतराष्ट्र उवाच
 
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।<br/>
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥<br/><br/>
 
संजय उवाच
 
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।<br/>
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥<br/><br/>
 
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।<br/>
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥<br/><br/>
 
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।<br/>
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥<br/><br/>
 
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।<br/>
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥<br/><br/>
 
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।<br/>
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥<br/><br/>
 
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।<br/>
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥<br/><br/>
 
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।<br/>
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥<br/><br/>
 
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।<br/>
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥<br/><br/>
 
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।<br/>
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥<br/><br/>
 
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।<br/>
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥<br/><br/>
 
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।<br/>
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥<br/><br/>
 
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।<br/>
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥<br/><br/>
 
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।<br/>
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥<br/><br/>
 
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।<br/>
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥<br/><br/>
 
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।<br/>
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥<br/><br/>
 
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।<br/>
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥<br/><br/>
 
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।<br/>
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥<br/><br/>
 
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।<br/>
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥<br/><br/>
 
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।<br/>
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥<br/><br/>
 
हृषीकेशं तदा वाक्यमिदमाह महीपते ।<br/>
 
अर्जुन उवाच
 
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥<br/><br/>
 
यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् ।<br/>
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥<br/><br/>
 
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।<br/>
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥<br/><br/>
 
संजय उवाच
 
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।<br/>
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥<br/><br/>
 
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।<br/>
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥<br/><br/>
 
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।<br/>
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥<br/><br/>
 
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।<br/>
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥<br/><br/>
 
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।<br/>
 
अर्जुन उवाच
 
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥<br/><br/>
 
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।<br/>
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥<br/><br/>
 
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।<br/>
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥<br/><br/>
 
निमित्तानि च पश्यामि विपरीतानि केशव ।<br/>
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥<br/><br/>
 
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।<br/>
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥<br/><br/>
 
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।<br/>
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥<br/><br/>
 
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।<br/>
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥<br/><br/>
 
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।<br/>
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥<br/><br/>
 
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।<br/>
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥<br/><br/>
 
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।<br/>
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥<br/><br/>
 
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।<br/>
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥<br/><br/>
 
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।<br/>
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥<br/><br/>
 
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।<br/>
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥<br/><br/>
 
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।<br/>
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥<br/><br/>
 
संकरो नरकायैव कुलघ्नानां कुलस्य च ।<br/>
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥<br/><br/>
 
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।<br/>
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥<br/><br/>
 
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।<br/>
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥<br/><br/>
 
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।<br/>
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥<br/><br/>
 
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।<br/>
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥<br/><br/>
 
संजय उवाच
 
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।<br/>
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे <br/>
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥<br/><br/>
</pre>
</div>
 
[[Category:संस्कृत]]
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्