"ऋग्वेदः सूक्तं ७.१०४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः |
परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः ॥
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव |
बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने ॥
इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम |
यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः ॥
इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम |
उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः ॥
इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः |
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम ॥
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना |
यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम ॥
परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः |
इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा ॥
यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः |
आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता ॥
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः |
अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे ॥
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम |
रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च ॥
परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः |
परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम ॥
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते |
तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत ॥
ना वा उ सोमो वर्जिनं हिनोति न कषत्रियं मिथुया धारयन्तम |
हन्ति रक्षो हन्त्यासद वदन्तमुभाविन्द्रस्य परसितौ शयाते ॥
यदि वाहमन्र्तदेव आस मोघं वा देवानप्यूहे अग्ने |
किमस्मभ्यं जातवेदो हर्णीषे दरोघवाचस्ते निरथं सचन्ताम ॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य |
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह |
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट ॥
पर या जिगाति खर्गलेव नक्तमप दरुहा तन्वं गूहमाना |
वव्राननन्तानव सा पदीष्ट गरावाणो घनन्तु रक्षस उपब्दैः ॥
वि तिष्ठध्वं मरुतो विक्ष्विछत गर्भायत रक्षसः सं पिनष्टन |
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥
पर वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन सं शिशाधि |
पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन ॥
एत उ तये पतयन्ति शवयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यम |
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिं यातुमद्भ्यः ॥
इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम |
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सत एति रक्षसः ॥
उलूकयातुं शुशुलूकयातुं जहि शवयातुमुत कोकयातुम |
सुपर्णयातुमुत गर्ध्रयातुं दर्षदेव पर मर्ण रक्ष इन्द्र ॥
मा नो रक्षो अभि नड यातुमावतामपोछतु मिथुना या किमीदिना |
पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान ॥
इन्द्र जहि पुमांसं यातुधानमुत सत्रियं मायया शाशदानाम |
विग्रीवासो मूरदेवा रदन्तु मा ते दर्शं सूर्यमुच्चरन्तम ॥
परति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तम |
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०४" इत्यस्माद् प्रतिप्राप्तम्