"ऋग्वेदः सूक्तं ७.१०४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतंन्यर्पयतं वर्षणावृषणा तमोव्र्धःतमोवृधः
परा सर्णीतमचितोशृणीतमचितो नयोषतंन्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥१॥
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिवचरुरग्निवाँ इव
बरह्मद्विषेब्रह्मद्विषे करव्यादेक्रव्यादे घोरचक्षसे दवेषोद्वेषो धत्तमनवायं किमीदिने ॥२॥
इन्द्रासोमा दुष्क्र्तोदुष्कृतो वव्रे अन्तरनारम्भणे तमसि परप्र विध्यतमविध्यतम्
यथा नातः पुनरेकश्चनोदयत तद वामस्तुपुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्यापृथिव्या अघशंसाय तर्हणमतर्हणम्
उतउत्तक्षतं तक्षतं सवर्यंस्वर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानंवावृधानं निजूर्वथः ॥४॥
इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिःदिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम ॥निस्वरम् ॥५॥
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिनाकक्ष्याश्वेव वाजिना
यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणिब्रह्माणि नर्पतीवनृपतीव जिन्वतम ॥जिन्वतम् ॥६॥
परतिप्रति समरेथांस्मरेथां तुजयद्भिरेवैर्हतं दरुहोद्रुहो रक्षसो भङगुरावतःभङ्गुरावतः
इन्द्रासोमा दुष्क्र्तेदुष्कृते मा सुगं भूद योभूद्यो नः कदाचिदभिदासतिकदा दरुहाचिदभिदासति द्रुहा ॥७॥
यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिःअनृतेभिर्वचोभिः
आप इव काशिना संग्र्भीतासंगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥८॥
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिःस्वधाभिः
अहये वा तान परददातुतान्प्रददातु सोम आ वा दधातु निरतेरुपस्थे ॥निरृतेरुपस्थे ॥९॥
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनामयस्तनूनाम्
रिपु सतेनस्तेन सतेयक्र्द दभ्रमेतुस्तेयकृद्दभ्रमेतु नि ष हीयतान्तन्वाहीयतां तन्वा तना च ॥१०॥
परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधोपृथिवीरधो अस्तु विश्वाः ।
परतिप्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम ॥नक्तम् ॥११॥
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धातेपस्पृधाते
तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥१२॥
तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत ॥
ना वा उ सोमो वर्जिनंवृजिनं हिनोति न कषत्रियंक्षत्रियं मिथुया धारयन्तमधारयन्तम्
हन्ति रक्षो हन्त्यासदहन्त्यासद्वदन्तमुभाविन्द्रस्य वदन्तमुभाविन्द्रस्य परसितौप्रसितौ शयाते ॥१३॥
यदि वाहमन्र्तदेववाहमनृतदेव आस मोघं वा देवानप्यूहेदेवाँ अप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हर्णीषेहृणीषे दरोघवाचस्तेद्रोघवाचस्ते निरथंनिरृथं सचन्ताम ॥सचन्ताम् ॥१४॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट ॥जन्तोरधमस्पदीष्ट ॥१६॥
परप्र या जिगाति खर्गलेव नक्तमप दरुहाद्रुहा तन्वं गूहमाना ।
वव्राननन्तानववव्राँ अनन्ताँ अव सा पदीष्ट गरावाणोग्रावाणो घनन्तुघ्नन्तु रक्षस उपब्दैः ॥१७॥
वि तिष्ठध्वं मरुतो विक्ष्विछतविक्ष्विच्छत गर्भायतगृभायत रक्षसः सं पिनष्टन ।
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
परप्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन संमघवन्सं शिशाधि ।
प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥१९॥
पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन ॥
एत उ तयेत्ये पतयन्ति शवयातवश्वयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यमदिप्सवोऽदाभ्यम्
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिंसृजदशनिं यातुमद्भ्यः ॥२०॥
इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सतभिन्दन्सत एति रक्षसः ॥२१॥
उलूकयातुं शुशुलूकयातुं जहि शवयातुमुतश्वयातुमुत कोकयातुमकोकयातुम्
सुपर्णयातुमुत गर्ध्रयातुंगृध्रयातुं दर्षदेवदृषदेव परप्र मर्णमृण रक्ष इन्द्र ॥२२॥
मा नो रक्षो अभि नड यातुमावतामपोछतुनड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान ॥
इन्द्र जहि पुमांसं यातुधानमुत सत्रियंस्त्रियं मायया शाशदानामशाशदानाम्
विग्रीवासो मूरदेवा रदन्तुऋदन्तु मा ते दर्शं सूर्यमुच्चरन्तम ॥दृशन्सूर्यमुच्चरन्तम् ॥२४॥
परतिप्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तमजागृतम्
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०४" इत्यस्माद् प्रतिप्राप्तम्