"ऋग्वेदः सूक्तं ८.२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम |
अनाभयिन ररिमा ते ||
नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः |
अश्वोन निक्तो नदीषु ||
तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः |
इन्द्र तवास्मिन सधमादे ||
 
इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः |
अन्तर्देवान मर्त्यांश्च ||
न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम |
अपस्प्र्ण्वते सुहार्दम ||
गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते |
अभित्सरन्ति धेनुभिः ||
 
तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य |
सवे कषये सुतपाव्नः ||
तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः |
समाने अधि भार्मन ||
शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः |
दध्ना मन्दिष्ठः शूरस्य ||
 
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः |
शुक्रा आशिरंयाचन्ते ||
तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि |
रेवन्तं हि तवा शर्णोमि ||
हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम |
ऊधर्न नग्ना जरन्ते ||
 
रेवानिद रेवत सतोता सयात तवावतो मघोनः |
परेदु हरिवः शरुतस्य ||
उक्थं चन शस्यमानमगोररिरा चिकेत |
न गायत्रंगीयमानम ||
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः |
शिक्षा शचीवः शचीभिः ||
 
वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः |
कण्वाुक्थेभिर्जरन्ते ||
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ |
तवेदु सतोमं चिकेत ||
इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति |
यन्ति परमादमतन्द्राः ||
 
ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान |
महानिव युवजानिः ||
मो षवद्य दुर्हणावान सायं करदारे अस्मत |
अश्रीर इव जामाता ||
विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम |
तरिषु जातस्य मनांसि ||
 
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात |
यशस्तरं शतमूतेः ||
जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय |
भरा पिबन नर्याय ||
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः |
वाजं सतोत्र्भ्यो गोमन्तम ||
 
पन्यम-पन्यमित सोतार आ धावत मद्याय |
सोमं वीरय शूरय ||
पाता वर्त्रहा सुतमा घा गमन नारे अस्मत |
नि यमते शतमूतिः ||
एह हरी बरह्मयुजा शग्मा वक्षतः सखायम |
गीर्भिःश्रुतं गिर्वणसम ||
 
सवादवः सोमा आ याहि शरीताः सोमा आ याहि |
शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम ||
सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय |
इन्द्रकारिणं वर्धन्तः ||
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि |
सत्रा दधिरे शवांसि ||
 
एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः |
सनदम्र्क्तोदयते ||
हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः |
महान महीभिः शचिभिः ||
यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च |
अनु घेन मन्दी मघोनः ||
 
एष एतानि चकारेन्द्रो विश्वा यो.अति शर्ण्वे |
वाजदावा मघोनाम ||
परभर्ता रथं गव्यन्तमपाकच्चिद यमवति |
इनो वसुस हि वोळ्हा ||
सनिता विप्रो अर्वद्भिर्हन्ता वर्त्रं नर्भिः शूरः |
सत्यो.अविता विधन्तम ||
 
यजध्वैनं परियमेधा इन्द्रं सत्राचा मनसा |
यो भूत सोमैः सत्यमद्वा ||
गाथश्रवसं सत्पतिं शरवस्कामं पुरुत्मानम |
कण्वासोगात वाजिनम ||
य रते चिद गास पदेभ्यो दात सखा नर्भ्यः शचीवान |
येस्मिन काममश्रियन ||
 
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम |
मेषो भूतोऽभि यन्नयः ||
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत |
अष्टा परः सहस्रा ||
उत सु तये पयोव्र्धा माकी रणस्य नप्त्या |
जनित्वनाय मामहे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२" इत्यस्माद् प्रतिप्राप्तम्