"ऋग्वेदः सूक्तं ८.७" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र यद वस्त्रिष्टुभमिषंयद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरतअक्षरत्
वि पर्वतेषु राजथ ॥१॥
यदङगयदङ्ग तविषीयवो यामं शुभ्रा अचिध्वमअचिध्वम्
नि पर्वता अहासत ॥२॥
उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरःपृश्निमातरः
धुक्षन्त पिप्युषीमिषम् ॥३॥
धुक्षन्तपिप्युशीमिषम ॥
वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
 
यद्यामं यान्ति वायुभिः ॥४॥
वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान ।
नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
यद यामं यान्ति वायुभिः ॥
महे शुष्माय येमिरे ॥५॥
नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
युष्माँ उ नक्तमूतये युष्मान्दिवा हवामहे ।
महे शुष्माय येमिरे ॥
युष्मान्प्रयत्यध्वरे ॥६॥
युष्मानु नक्तमूतये युष्मान दिवा हवामहे ।
उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
युष्मान परयत्यध्वरे ॥
वाश्रा अधि ष्णुना दिवः ॥७॥
 
सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
उदु तये अरुणप्सवश्चित्रा यामेभिरीरते ।
ते भानुभिर्वि तस्थिरे ॥८॥
वाश्रा अधिष्णुना दिवः ॥
इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
इमं मे वनता हवम् ॥९॥
ते भानुभिर्वि तस्थिरे ॥
त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः ।
उत्सं कवन्धमुद्रिणम् ॥१०॥
इमं मे वनता हवम ॥
मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
 
आ तू न उप गन्तन ॥११॥
तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु ।
यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
उत्सं कवन्धमुद्रिणम ॥
उत प्रचेतसो मदे ॥१२॥
मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे ।
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
आ तू न उपगन्तन ॥
इयर्ता मरुतो दिवः ॥१३॥
यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे ।
अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
उत परचेतसो मदे ॥
सुवानैर्मन्दध्व इन्दुभिः ॥१४॥
 
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम ।
इयर्ता मरुतो दिवः ॥
अधीव यद गिरीणां यामं शुभ्रा अचिध्वम ।
सुवानैर्मन्दध्व इन्दुभिः ॥
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
अदाभ्यस्य मन्मभिः ॥१५॥
ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
 
उत्सं दुहन्तो अक्षितम् ॥१६॥
ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः ।
उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
उत्सं दुहन्तो अक्षितम ॥
उत्स्तोमैः पृश्निमातरः ॥१७॥
उदु सवानेभिरीरत उद रथैरुदु वायुभिः ।
येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
उत सतोमैः पर्श्निमातरः ॥
राये सु तस्य धीमहि ॥१८॥
येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम ।
इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
राये सु तस्य धीमहि ॥
वर्धान्काण्वस्य मन्मभिः ॥१९॥
 
इमाक्व उ वःनूनं सुदानवो घर्तं नमदथा पिप्युषीरिषःवृक्तबर्हिषः
ब्रह्मा को वः सपर्यति ॥२०॥
वर्धान काण्वस्य मन्मभिः ॥
नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
कव नूनं सुदानवो मदथा वर्क्तबर्हिषः ।
शर्धाँ ऋतस्य जिन्वथ ॥२१॥
बरह्मा को वःसपर्यति ॥
समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः ।
सं वज्रं पर्वशो दधुः ॥२२॥
शर्धान रतस्य जिन्वथ ॥
वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः ।
 
चक्राणा वृष्णि पौंस्यम् ॥२३॥
समु तये महतीरपः सं कषोणी समु सूर्यम ।
अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
सं वज्रं पर्वशो दधुः ॥
अन्विन्द्रं वृत्रतूर्ये ॥२४॥
वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः ।
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
चक्राणा वर्ष्णि पौंस्यम ॥
शुभ्रा व्यञ्जत श्रिये ॥२५॥
अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम ।
उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
अन्विन्द्रं वर्त्रतूर्ये ॥
द्यौर्न चक्रदद्भिया ॥२६॥
 
आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः ।
देवास उप गन्तन ॥२७॥
शुभ्रा वयञ्जत शरिये ॥
यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
उशना यत परावत उक्ष्णो रन्ध्रमयातन ।
यान्ति शुभ्रा रिणन्नपः ॥२८॥
दयौर्न चक्रदद भिया ॥
आ नो मखस्य दावने.अश्वैर्हिरण्यपाणिभिः ।
देवास उप गन्तन ॥
 
यदेषां पर्षती रथे परष्टिर्वहति रोहितः ।
यान्ति शुभ्रा रिणन्नपः ॥
सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
ययुर्निचक्रया नरः ॥२९॥
कदा गछाथगच्छाथ मरुत इत्था विप्रं हवमानमहवमानम्
मार्डीकेभिर्नाधमानम् ॥३०॥
मार्डीकेभिर्नाधमानम ॥
कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
 
को वः सखित्व ओहते ॥३१॥
कद ध नूनं कधप्रियो यदिन्द्रमजहातन ।
को वः सखित्व ओहते ॥
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
स्तुषे हिरण्यवाशीभिः ॥३२॥
सतुषेहिरण्यवाशीभिः ॥
ओ षु वर्ष्णःवृष्णः परयज्यूनाप्रयज्यूना नव्यसे सुविताय ।
ववृत्यां चित्रवाजान् ॥३३॥
वव्र्त्यां चित्रवाजान ॥
गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
 
पर्वताश्चिन्नि येमिरे ॥३४॥
गिरयश्चिन नि जिहते पर्शानासो मन्यमानाः ।
पर्वताश्चिन नि येमिरे ॥
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
धातार स्तुवते वयः ॥३५॥
धातारः सतुवते वयः ॥
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
ते भानुभिर्वि तस्थिरे ॥३६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७" इत्यस्माद् प्रतिप्राप्तम्