"ऋग्वेदः सूक्तं ८.११" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
तवमग्ने वरतपा असि देव आ मर्त्येष्वा |
तवं यज्ञेष्वीड्यः ||
तवमसि परशस्यो विदथेषु सहन्त्य |
अग्ने रथीरध्वराणाम ||
स तवमस्मदप दविषो युयोधि जातवेदः |
अदेवीरग्ने अरातीः ||
 
अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः |
नोप वेषि जातवेदः ||
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे |
विप्रासो जातवेदसः ||
विप्रं विप्रासो.अवसे देवं मर्तास ऊतये |
अग्निं गीर्भिर्हवामहे ||
 
आ ते वत्सो मनो यमत परमाच्चित सधस्थात |
अग्ने तवां कामया गिरा ||
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः |
समत्सुत्वा हवामहे ||
समत्स्वग्निमवसे वाजयन्तो हवामहे |
वाजेषु चित्रराधसम ||
 
परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि |
सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.११" इत्यस्माद् प्रतिप्राप्तम्