"ऋग्वेदः सूक्तं ८.११" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवमग्नेत्वमग्ने वरतपाव्रतपा असि देव आ मर्त्येष्वा ।
तवंत्वं यज्ञेष्वीड्यः ॥१॥
तवमसित्वमसि परशस्योप्रशस्यो विदथेषु सहन्त्य ।
अग्ने रथीरध्वराणामरथीरध्वराणाम् ॥२॥
तवमस्मदपत्वमस्मदप दविषोद्विषो युयोधि जातवेदः ।
अदेवीरग्ने अरातीः ॥३॥
अन्ति चित सन्तमहचित्सन्तमह यज्ञं मर्तस्य रिपोः ।
 
नोप वेषि जातवेदः ॥४॥
अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः ।
नोप वेषि जातवेदः ॥
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
विप्रासो जातवेदसः ॥५॥
विप्रं विप्रासो.अवसेविप्रासोऽवसे देवं मर्तास ऊतये ।
अग्निं गीर्भिर्हवामहे ॥६॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
 
अग्ने तवां कामयात्वांकामया गिरा ॥७॥
आ ते वत्सो मनो यमत परमाच्चित सधस्थात ।
पुरुत्रा हि सद्रंं असिसदृङ्ङसि विशो विश्वा अनु परभुःप्रभुः
अग्ने तवां कामया गिरा ॥
समत्सु त्वा हवामहे ॥८॥
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः ।
समत्सुत्वा हवामहे ॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसमचित्रराधसम् ॥९॥
परत्नोप्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
सवांस्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥१०॥
 
परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.११" इत्यस्माद् प्रतिप्राप्तम्