"ऋग्वेदः सूक्तं ८.१२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
य इन्द्र सोमपातमो मदः शविष्ठ चेतति |
येना हंसि नयत्रिणं तमीमहे ||
येना दशग्वमध्रिगुं वेपयन्तं सवर्णरम |
येना समुद्रमाविथा तमीमहे ||
येन सिन्धुं महीरपो रथानिव परचोदयः |
पन्थां रतस्य यातवे तमीमहे ||
 
इमं सतोममभिष्टये घर्तं न पूतमद्रिवः |
येना नुसद्य ओजसा ववक्षिथ ||
इमं जुषस्व गिर्वणः समुद्र इव पिन्वते |
इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ||
यो नो देवः परावतः सखित्वनाय मामहे |
दिवो न वर्ष्टिं परथयन ववक्षिथ ||
 
ववक्षुरस्य केतवो उत वज्रो गभस्त्योः |
यत सूर्यो न रोदसी अवर्धयत ||
यदि परव्र्द्ध सत्पते सहस्रं महिषानघः |
आदित त इन्द्रियं महि पर वाव्र्धे ||
इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति |
अग्निर्वनेव सासहिः पर वाव्र्धे ||
 
इयं त रत्वियावती धीतिरेति नवीयसी |
सपर्यन्ती पुरुप्रिया मिमीत इत ||
गर्भो यज्ञस्य देवयुः करतुं पुनीत आनुषक |
सतोमैरिन्द्रस्य वाव्र्धे मिमीत इत ||
सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये |
पराची वाशीव सुन्वते मिमीत इत ||
 
यं विप्रा उक्थवाहसो.अभिप्रमन्दुरायवः |
घर्तं न पिप्य आसन्य रतस्य यत ||
उत सवराजे अदिति सतोममिन्द्राय जीजनत |
पुरुप्रशस्तमूतय रतस्य यत ||
अभि वह्नय ऊतये.अनूषत परशस्तये |
न देव विव्रता हरी रतस्य यत ||
 
यत सोममिन्द्र विष्णवि यद वा घ तरित आप्त्ये |
यद वा मरुत्सु मन्दसे समिन्दुभिः ||
यद वा शक्र परावति समुद्रे अधि मन्दसे |
अस्माकमित सुते रणा समिन्दुभिः ||
यद वासि सुन्वतो वर्धो यजमानस्य सत्पते |
उक्थे वा यस्यरण्यसि समिन्दुभिः ||
 
देवं-देवं वो.अवस इन्द्रम-इन्द्रं गर्णीषणि |
अधा यज्ञाय तुर्वणे वयानशुः ||
यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम |
होत्राभिरिन्द्रं वाव्र्धुर्व्यानशुः ||
महीरस्य परणीतयः पूर्वीरुत परशस्तयः |
विश्वा वसूनि दाशुषे वयानशुः ||
 
इन्द्रं वर्त्राय हन्तवे देवासो दधिरे पुरः |
इन्द्रं वाणीरनूषता समोजसे ||
महान्तं महिना वयं सतोमेभिर्हवनश्रुतम |
अर्कैरभिप्र णोनुमः समोजसे ||
न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम |
अमादिदस्य तित्विषे समोजसः ||
 
यदिन्द्र पर्तनाज्ये देवास्त्वा दधिरे पुरः |
आदित ते हर्यता हरी ववक्षतुः ||
यदा वर्त्रं नदीव्र्तं शवसा वज्रिन्नवधीः |
आदित ते ... ||
यदा ते विष्णुरोजसा तरीणि पदा विचक्रमे |
आदित ते . .. ||
 
यदा ते हर्यता हरी वाव्र्धाते दिवे-दिवे |
आदित ते विश्वा भुवनानि येमिरे ||
यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे |
आ इत ते व. ... ||
यदा सूर्यममुं दिवि शुक्रं जयोतिरधारयः |
आदित्ते व. ... ||
 
इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः |
जामिं पदेव पिप्रतीं पराध्वरे ||
यदस्य धामनि परिये समीचीनासो अस्वरन |
नाभा यज्ञस्य दोहना पराध्वरे ||
सुवीर्यं सवश्व्यं सुगव्यं इन्द्र दद्धि नः |
होतेव पूर्वचित्तये पराध्वरे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१२" इत्यस्माद् प्रतिप्राप्तम्