"ऋग्वेदः सूक्तं ८.१५" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
तं वभि पर गायत पुरुहूतं पुरुष्टुतम |
इन्द्रं गीर्भिस्तविषमा विवासत ॥
यस्य दविबर्हसो बर्हत सहो दाधार रोदसी |
गिरीन्रज्रानपः सवर्व्र्षत्वना ॥
स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे |
इन्द्र जैत्रा शरवस्या च यन्तवे ॥
 
तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम |
उ लोकक्र्त्नुमद्रिवो हरिश्रियम ॥
येन जयोतींष्यायवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि ॥
तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा |
वर्षपत्नीरपो जया दिवे-दिवे ॥
 
तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम |
वज्रं शिशाति धिषणा वरेण्यम ॥
तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः |
तवामापः पर्वतासश्च हिन्विरे ॥
तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः |
तवांशर्धो मदत्यनु मारुतम ॥
 
तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे |
सत्रा विश्वा सवपत्यानि दधिषे ॥
सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे |
नान्य इन्द्रात्करणं भूय इन्वति ॥
यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये |
अस्माकेभिर्न्र्भिरत्रा सवर्जय ॥
 
अरं कषयाय नो महे विश्वा रूपाण्याविशन |
इन्द्रं जैत्राय हर्षया शचीपतिम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१५" इत्यस्माद् प्रतिप्राप्तम्