"ऋग्वेदः सूक्तं ८.२५" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिययज्ञिया
रतावानाऋतावाना यजसे पुतदक्षसापूतदक्षसा ॥१॥
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
सनात्सुजाता तनया धृतव्रता ॥२॥
सनात सुजाता तनया धर्तव्रता ॥
ता माता विश्ववेदसासुर्याय परमहसाप्रमहसा
मही जजानादितिरृतावरी ॥३॥
महि जजानादितिरतावरी ॥
 
महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
रतावानाव्र्तमाऋतावानावृतमा घोषतो बर्हतबृहत् ॥४॥
नपाता शवसो महः सूनू दक्षस्य सुक्रतुसुक्रतू
सर्प्रदानूसृप्रदानू इषो वास्त्वधि कषितःक्षितः ॥५॥
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
नभस्वतीरा वां चरन्तु वर्ष्टयःवृष्टयः ॥६॥
अधि या बर्हतोबृहतो दिवो.अभिदिवोऽभि यूथेव पश्यतः ।
 
रतावानाऋतावाना सम्राजा नमसे हिता ॥७॥
अधि या बर्हतो दिवो.अभि यूथेव पश्यतः ।
रतावानाऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
रतावाना सम्राजा नमसे हिता ॥
धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥
रतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
धर्तव्रता कषत्रिया कषत्रमशतुः ॥
नि चिन मिषन्ताचिन्मिषन्ता निचिरा नि चिक्यतुः ॥९॥
अक्ष्णश्चिद गातुवित्तरनुल्बणेन चक्षसा ।
नि चिन मिषन्ता निचिरा नि चिक्यतुः ॥
 
उत नो देव्यदितिरुरुष्यतां नासत्या ।
उरुष्यन्तु मरुतो वर्द्धशवसःवृद्धशवसः ॥१०॥
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
अरिष्यन्तो निपायुभिःनि पायुभिः सचेमहि ॥११॥
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
शरुधिश्रुधि सवयावन सिन्धोस्वयावन्सिन्धो पूर्वचित्तये ॥१२॥
तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
 
मित्रो यत पान्तियत्पान्ति वरुणो यदर्यमा ॥१३॥
तद वार्यं वर्णीमहे वरिष्ठं गोपयत्यम ।
उत नः सिन्धुरपां तन मरुतस्तदश्विनातन्मरुतस्तदश्विना
मित्रो यत पान्ति वरुणो यदर्यमा ॥
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥१४॥
उत नः सिन्धुरपां तन मरुतस्तदश्विना ।
ते हि षमाष्मा वनुषो नरो.अभिमातिंनरोऽभिमातिं कयस्य चितचित्
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥१५॥
ते हि षमा वनुषो नरो.अभिमातिं कयस्य चित ।
अयमेक इत्था पुरूरु चष्टे वि विष्पतिःविश्पतिः
तिग्मं नक्षोदः परतिघ्नन्ति भूर्णयः ॥
तस्य व्रतान्यनु वश्चरामसि ॥१६॥
 
अयमेक इत्था पुरूरु चष्टे वि विष्पतिः ।
तस्य वरतान्यनु वश्चरमसि ॥
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
मित्रस्य वरताव्रता वरुणस्य दिर्घश्रुतदीर्घश्रुत् ॥१७॥
परि यो रश्मिना दिवो.अन्तानदिवोऽन्तान्ममे ममे पर्थिव्याःपृथिव्याः
उभे आ पप्रौरोदसीपप्रौ रोदसी महित्वा ॥१८॥
उदु षयष्य शरणे दिवो जयोतिरयंस्तज्योतिरयंस्त सूर्यः ।
 
अग्निर्न शुक्रः समिधान आहुतः ॥१९॥
उदु षय शरणे दिवो जयोतिरयंस्त सूर्यः ।
अग्निर्न शुक्रः समिधान आहुतः ॥
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
ईशे हि पित्वोऽविषस्य दावने ॥२०॥
तत सूर्यंतत्सूर्यं रोदसी उभे दोषा वस्तोरुप बरुवेब्रुवे
भोजेष्वस्माँ अभ्युच्चरा सदा ॥२१॥
भोजेष्वस्मानभ्युच्चरा सदा ॥
रज्रमुक्षण्यायनेऋज्रमुक्षण्यायने रजतं हरयाणे ।
रथं युक्तमसनाम सुषामणि ॥२२॥
ता मे अश्व्यानां हरीणां नितोशना ।
उतो नु कृत्व्यानां नृवाहसा ॥२३॥
समदभीषूस्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
महो वाजिनावर्वन्ता सचासनमसचासनम् ॥२४॥
 
रज्रमुक्षण्यायने रजतं हरयाणे ।
रथं युक्तमसनाम सुषामणि ॥
ता मे अश्व्यानां हरीणां नितोशना ।
उतो नु कर्त्व्यानां नर्वाहसा ॥
समदभीषू कशावन्ता विप्रा नविष्ठया मती ।
महो वाजिनावर्वन्ता सचासनम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२५" इत्यस्माद् प्रतिप्राप्तम्