"ऋग्वेदः सूक्तं ८.२७" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे |
रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम ॥
आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः |
विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः ॥
पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः |
आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु ॥
 
विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः |
अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः ॥
आ नो अद्य समनसो गन्ता विश्वे सजोषसः |
रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥
अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन |
आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः ॥
 
वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक |
सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥
आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया |
इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे ॥
वि नो देवासो अद्रुहो.अछिद्रं शर्म यछत |
न यद दूराद वसवो नू चिदन्तितो वरूथमादधर्षति ॥
 
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम |
पर णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥
इदा हि व उपस्तुतिमिदा वामस्य भक्तये |
उप वो विश्ववेदसो नमस्युरानस्र्क्ष्यन्यामिव ॥
उदु षय वः सविता सुप्रणीतयो.अस्थादूर्ध्वो वरेण्यः |
नि दविपादश्चतुष्पादो अर्थिनो.अविश्रन पतयिष्णवः ॥
 
देवं-देवं वो.अवसे देवं-देवमभिष्टये |
देवं-देवं हुवेम वाजसातये गर्णन्तो देव्या धिया ॥
देवासो हि षमा मनवे समन्यवो विश्वे साकं सरातयः |
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
पर वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम |
न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्यो.अविधत ॥
 
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति |
पर परजाभिर्जायते धर्मणस पर्यरिष्टः सर्व एधते ॥
रते स विन्दते युधः सुगेभिर्यात्यध्वनः |
अर्यमा मित्रोवरुणः सरातयो यं तरायन्ते सजोषसः ॥
अज्रे चिदस्मै कर्णुथा नयञ्चनं दुर्गे चिदा सुसरणम |
एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
 
यदद्य सूर्य उद्यति परियक्षत्रा रतं दध |
यन निम्रुचि परबुधि विश्ववेदसो यद वा मध्यन्दिने दिवः ॥
यद वाभिपित्वे असुरा रतं यते छर्दिर्येम वि दाशुषे |
वयं तद वो वसवो विश्ववेदस उप सथेयाम मध्य आ ॥
यदद्य सूर उदिते यन मध्यन्दिन आतुचि |
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय परचेतसे ॥
 
वयं तद वः सम्राज आ वर्णीमहे पुत्रो न बहुपाय्यम |
अश्याम तदादित्या जुह्वतो हविर्येन वस्यो.अनशामहै ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२७" इत्यस्माद् प्रतिप्राप्तम्