०
सम्पादन
No edit summary |
(लघु) (Yann ८, ॥ : replace) |
||
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
वधीदुग्रो रिणन्नपः
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
कर्षे तदिन्द्र पौंस्यम
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
हुवेसुशिप्रमूतये
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
पुरं नशूर दर्षसि
यदि मे रारणः सुत उक्थे वा दधसे चनः |
आरादुपस्वधा गहि
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
तवं नो जिन्व सोमपाः
उत नः पितुमा भर संरराणो अविक्षितम |
मघवन भूरि ते वसु
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
इळाभिः सं रभेमहि
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
साधु कर्ण्वन्तमवसे
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
जरित्र्भ्यः पुरूवसुः
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
इन्द्रोविश्वाभिरूतिभिः
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तमिन्द्रमभि गायत
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
भूरेरीशानमोजसा
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिर्वक्ता नदादिति
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न सोमो अप्रता पपे
पन्य इदुप गायत पन्य उक्थानि शंसत |
बरह्मा कर्णोतपन्य इत
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
इन्द्रो यो यज्वनो वर्धः
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
इन्द्र पिब सुतानाम
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
उतायमिन्द्र यस्तव
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
इमं रातंसुतं पिब
इहि तिस्रः परावत इहि पञ्च जनानति |
धेना इन्द्रावचाकशत
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
निम्नमापो न सध्र्यक
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरासुतस्य पीतये
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
यो गोषुपक्वं धारयत
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
हिमेनाविध्यदर्बुदम
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
देवत्तं बरह्म गायत
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति
इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः
|
सम्पादन