"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left=आदन्त प्रकरणम् ]|center=बालमनोरमा ।|right=१८९}} परत्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:०३, ४ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आदन्त प्रकरणम् ]
१८९
बालमनोरमा ।

परत्वान् जरम् । जरसामित्यादि । पक्षे हलादैौ च रमावन् । इह प्रर्वविप्रतिषेधेन ीभाव कृत्वा मन्निपातपरिभापाया अनियना चाश्रित्य • जमी' इति केचिव ढाहु । तन्निर्मूलम् । यद्यपि जरमादेशस्य स्थानिवद्भावेनावन्ततामाश्रित्य : औड आप ' (सू २८७) * आङि चाप ' (म २८९) * याडाप ' (मू २९०) हुम्वनद्याप –’ (सू २००८) डराम --' (स् २७० ) इनि च पचापि तथाrयनल्विधावित्युक्तेन भवन्ति ।

अत्राप परान्नलयस्य बलवत्त्वान् । न तु जरसि आवभावादेत्वन्न । डे जरमे । नचात्र जरा गा इति स्थिने जरसादेश वापिन्वा परत्वान् याटि वृद्धौ जराये इत्येव युक्तमिनि वाच्यम् । अन्तरनन्वन जग्मादशम्यव प्रवृत्ते । पगदन्त रङ्गस्य वलवत्वात् । आप परस्य टिनस्सुपेो विहितस्य याटो वहाश्रयत्वेन बहिरङ्गत्वात् । आमि जरमाम् । नन्वामि नुटि कृते अजादिविभक्तयभावात् कथ जरमादेश इत्यत आह । आमि नुट. इनि ॥ डा जगमि । परमपि डेरम याटच नित्यत्वादन्तरझन्वाच क्रमेण वाि त्वा जरा । पक्षे हलादा च रमावदिति ॥ जरमादेशाभावपक्षे हलादावपि रमावदित्यर्थ मतान्तर दूपयितुमनुवदति। इह पूर्वेत्यादिना ॥ इह जगशव्दे जरा औौ इति स्थिते शाभावमा श्रित्य जरसाति के चिदाहरित्यन्वय । आश्रिलेयत्यनन्तर जरसादेशे कृते इति शेप । ननु शीभाव बाधित्वा परत्वात् जरमादेश एव युक्त इत्यत आह । पूर्वविप्रतिषेधेनेति ॥ विप्रतिपेधे परमित्यत्र परशव्ढस्य इष्टवाचितामाश्रित्य काचित् पूर्वस्य प्रत्याश्रयणेनेत्यर्थ । ननु आवन्तसन्निपातमुपजाव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभापया आवन्तसन्निपात वघातकजरसादेशनिमित्तत्वन्न सम्भवतीत्यत आह । सन्निपातपरिभाषाया अनित्य ताञ्चेति ॥ तन्निर्मुलमिति ॥ पूर्वविप्रतिपेवाश्रयणस्य भाष्यपरिगणितेष्वप्रव्रतेस्सन्निपात परिभाषायास्सर्वत्रानित्यत्वाश्रयणे प्रमाणाभावाचेति भाव । स्यादेतत् । जरसौ, जरसामित्यत्र ओड आप, दूस्वनद्यापो नुट्' इत्यपेक्षया परत्वादस्तु जग्सादेश । अस्तु च डेडसिडस्सु जरसे, जरस , इत्यत्र याटमन्तरङ्गत्वात् वाधित्वा जरसादेश । अस्तु च इडा जरास इत्यत्र नित्यत्वादाम अन्तरङ्गत्वाद्याटच वाधित्वा जरमादेश । तथापि तस्य जरमादेशस्य स्थानि वत्वेन आवन्तत्वात् तमाश्रित्य एत्त्वशीभावयाङ्नुडागमा कुनो न स्यु । कि अनेनैव न्यायेन नासिकाशव्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्वशीभावयाट्नुडागमान् बाधित्वा पद्दन्नी' इत्यादिना नस् निशु पृन् इत्यादेशेषु क्रमेण कृतेषु तेषा स्थानिवद्रावेन आबन्तत्वमा श्रित्य एत्वशीभावयाट्नुडागमा प्रथम प्रसज्येरान्निति शङ्कतेत । यद्यपीत्यादिना ॥ परि हरति । तथापीति ॥ स्थानीभूतावन्ताश्रयविधय एते एत्वादिविधय । अतस्तेषु कर्तव्येषु जरसाद्यादेशाना स्थानिवत्व न सम्भवति । अनत्विधाविति तान्निपेधात् । ततश्च जरसाद्या देशानामाबन्तत्वालाभात् एत्वादिविधयो न भवन्तीत्यर्थ । ननु अल्त्वस्याप्यकारादिधर्मपुर-