"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''१९६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[अजन्त... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रमित्यादि । प्रियास्तिस्रो
विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रमित्यादि । प्रियास्तिस्रो
यख्य तत्कुलं प्रियत्रि । स्वमेोर्लका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेश ।
यख्य तत्कुलं प्रियत्रि । स्वमेोर्लका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेश ।
*न लुमता-' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वा
न लुमता-' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वा
त्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिस्पृणी । प्रियतिसृणि । तृतीयादिषु
त्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिस्पृणी । प्रियतिसृणि । तृतीयादिषु
{{rule}}
{{rule}}