"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''२०६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[अजन्त... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २५: पङ्क्तिः २५:
इति याता । ‘यतेर्वेद्धिश्च' इति ऋन्, उपधावृद्धिश्च, “भार्यास्तु भ्रातृवर्गस्य यातरस्यु परस्परम्”
इति याता । ‘यतेर्वेद्धिश्च' इति ऋन्, उपधावृद्धिश्च, “भार्यास्तु भ्रातृवर्गस्य यातरस्यु परस्परम्”
इत्यमर । अप्तृन्नितीति ॥ स्वसृशब्दात् सु, 'ऋदुशनस्’ इत्यनड्, तृप्रत्ययान्तत्वाभावेऽपि
इत्यमर । अप्तृन्नितीति ॥ स्वसृशब्दात् सु, 'ऋदुशनस्’ इत्यनड्, तृप्रत्ययान्तत्वाभावेऽपि
‘अप्तृन्’ इति सूत्रे स्वसृग्रहणात् दीर्घ इति भाव । माता पितृवदिति ॥ “अप्तृन्' इति सूत्रे
‘अप्तृन्’ इति सूत्रे स्वसृग्रहणात् दीर्घ इति भावः । माता पितृवदिति ॥ “अप्तृन्' इति सूत्रे
औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भाव
औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावः
{{c|इत्यृदन्ताः ।}}
{{c|इत्यृदन्ताः ।}}
अथ ओदन्ता निरूप्यन्ते । द्यौगवदिति ॥ * ओतो णित्' इति णिद्वत्वाति
अथ ओदन्ता निरूप्यन्ते । द्यौगवदिति ॥ * ओतो णित्' इति णिद्वत्वाति
पङ्क्तिः ३२: पङ्क्तिः ३२:
{{c|इत्योदन्ताः ।}}
{{c|इत्योदन्ताः ।}}
अथ ऐदन्ता. निरूप्यन्त । गाः पुंवदिति ॥ ‘रायो हलि' इत्यात्वम् । 'रा
अथ ऐदन्ता. निरूप्यन्त । गाः पुंवदिति ॥ ‘रायो हलि' इत्यात्वम् । 'रा
स्रीत्येके' इति क्षीरस्वाम्युत्ते स्त्रीलिङ्गोऽप्ययमिति भाव
स्रीत्येके' इति क्षीरस्वाम्युत्ते स्त्रीलिङ्गोऽप्ययमिति भावः
{{c|इत्यैदन्ताः ।}}
{{c|इत्यैदन्ताः ।}}
अथ औदन्ता निरूप्यन्ते । नौग्लैंौवदिति ॥ “स्त्रिया नौस्तरणिस्तरि ” इत्यमर
अथ औदन्ता निरूप्यन्ते । नौर्ग्लौवदिति ॥ “स्त्रिया नौस्तरणिस्तरि ” इत्यमरः
{{c|इत्यौदन्ताः ।}}
{{c|इत्यौदन्ताः ।}}
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाया अजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् ॥}}
बालमनोरमायां अजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् ॥}}