"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''अदन्तप्रकरणम्]'''|center='''बालमनोरमा'''|right='''२११'''}}... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३६, ५ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अदन्तप्रकरणम्]
२११
बालमनोरमा

अजरसी-अजरे । अजरासि-अजराणि । शेषं पुवन् । * पद्दन्न–' (सू २२८) इति हृदयोदकास्याना द्वद् उदन् आसन् । हृन्दि । हृदा । हृद्भयामित्यादि । उदानि । उद्रा । उदयामित्यादि । आासानि । आरुन्ना । मभ्यामित्यादि ।मासि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहण प्रकारार्थमित्युक्तम् ।अत एव भाष्य 'मांस्पचन्या उखाया ' इत्युदाहृतम् । अयस्मयादित्वेन

देशानन्तर अमा लुड् न भवतीत्यर्थ । कुत इत्यत आह । सन्निपातेति । अम्सन्निपात माश्रित्य प्रवृत्तस्य जरस तत्लुकि निमित्तत्वाभावादिति भाव । शेष पुवन् । अजरसा-अजरेण अजरस-अजराय । अजरस -अजरान्। अजरस -अजरस्य । अजरसा -अजरया । अजरास अजरे । हृदयोदकास्यशब्दा सुटि ज्ञानवत् । शमादौ विशेषमाह । पद्दन्निति ॥ हृन्दी ति । हृदयशब्दात् शसशिभावे हृदादेशे “नपुमकस्य झलच ' इति ऋकारात् परतो नुमि नश्वापदान्तस्य ' इत्यनुस्वार तस्य परसवण नकार रूपम । इत्यादात ॥ हृद । हृद । हृद । हृदा । हृदो । हृदाम् । हृदि । हृत्सु । हृदभावपक्षे ज्ञानवत् । उदकशब्दस्सुटि ज्ञानवत् । शसादै विशेषमाह । उदानीति । शसशिभावे उदन्नादशे “सर्वनामस्थाने च' इति दीघे । अछेोपोऽन' इति तु न । शस्सर्वनामस्थानत्वात् । उदनेति । उदक अा इत स्थत उदन्नादश अछेोप । उद्भ्यामिति । उदन्नादश “न लेप प्रातिपदिकान्तस्य ' इति नलोप । “स्वादि ध्वसर्वनामस्थाने' इति पदत्वात् । इत्यादीनि । उद्र । उद्र । उद्र । उद्रेो । उद्रेो । उदनि उद्रि । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दस्सुटि ज्ञानवत् । शसादा विशेषमाह । आसानी त्यादि । उदन्नादेशवदृपाणि । इत्यादीति ॥ आत्रे । आन्न । आस्र । आस्रो । आस्रो । आििन्न-आसनि । आससु । आसन्नभावपक्षे ज्ञ नवत् । मामशब्दोऽपि सुटि ज्ञानवत् । “मास पृतनासानूनाम्' इति शसादो माम् आदेश । अत्र नकारस्य ‘नश्वापदान्तस्य’ इति कृतानुस्वारस्य निर्देश । अत एवाह । मान्यामिति । मास आदेशे सकारस्य सयोगान्तलोपे सति निमित्तापायात् अनुस्वारनिवृत्तौ रूपम् । सयेोगान्तलोपस्यासिद्धत्वान्नलोपो न । अथ सुट्यपि हृदाद्यादेश साधयितुमाह । वस्तुतस्त्विति । इत्युक्तमिति । “ककुद्दोषणी” इति भाध्य प्रयोगात् प्रभृतिग्रहणस्य प्रकारार्थत्व अजन्तपुलिङ्गाधिकारे स्वयमुक्तमित्यर्थ । ननु प्रभृतिः ग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वन सादृश्यविवक्षाया प्रथमैकवचने हृत् इति प्रयोगोऽनुपपन्न । सोर्लका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात् तदनित्यत्वाश्रयणे च मानाभावादित्यत आह । अत एवेति । मांस्पचन्याः इति । पच्यते अस्यामुखायामिति पचनी । आधि करण ल्युट्, अनादेश । टित्वात् डीप् । मासस्य पचनीति षष्ठीसमास । अत्र डसेो छुका लुठसत्वात प्रत्ययलक्षणाभाव प्रत्ययपरत्वाभावात् मास् अ दशा न स्यात् । अता हृदाद्या देशविवौ “न लुमता' इति निषेधस्यानित्यत्वमाश्रीयते । ननु मास्पचन्या इत्यत्र इत्यर्थेथे अन्तर्वर्तिन डस लुसमाश्रित्य मास् इत्यस्यास्ति पदत्वम् । सुसिडन्तम्' इति पदसज्ञाया प्रकृति प्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाभावेन अत्र “न लुमता' इति निषेधस्याप्रवृत्त । अन्यथा राजपुरुष इत्यत्र कथन्नलाप । ततश्चात्र सकारस्य सयेोगान्तलेापेो दुर्वार इत्यत आह ।