"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''२१२'''|center='''सिद्धान्तकौमुदीसहिता'''|right=['''अजन्त... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
टोक्तरीत्या प्रयोगमनुस्मृत्य पदाद्य प्रयोक्तव्या इति बोध्यम् ।
टोक्तरीत्या प्रयोगमनुस्मृत्य पदाद्य प्रयोक्तव्या इति बोध्यम् ।
{{c|इत्यदन्तप्रकरणम् ।}}
{{c|इत्यदन्तप्रकरणम् ।}}
{{c|'''॥ अथ अजन्ननपुंसकलिङ्गे अाद्न्तप्रकरणम् ।।'''}}
{{c|'''॥ अथ अजन्ननपुंसकलिङ्गे अादन्तप्रकरणम् ।।'''}}
श्रिय पाति श्रीपा ।
श्रिय पाति श्रीपा ।
{{c|'''३१८ । हस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७)'''}}
{{c|'''३१८ । हस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७)'''}}