"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
वारेिवत् । एवमास्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदभ्रा ।
वारेिवत् । एवमास्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदभ्रा ।
{{c|इति इदन्तप्रकरणम् ।}}
{{c|इति इदन्तप्रकरणम् ।}}
॥ अथ अजन्तनपुंसकलिङ्गे ईदन्तप्रकरणम् ।
{{c|'''॥ अथ अजन्तनपुंसकलिङ्गे ईदन्तप्रकरणम् ।'''}}

सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । सुधिया-सुधिना ।
सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । सुधिया-सुधिना ।
सुधियाम्-सुधीनाम् । प्रध्या-अधिना ।
सुधियाम्-सुधीनाम् । प्रध्या-अधिना ।