"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''उदन्तप्रकरणम्]'''|center='''बालमनोरमा'''|right='''२१७'''}} {{... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:१३, ५ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उदन्तप्रकरणम्]
२१७
बालमनोरमा

॥ अथ अजन्ननपुंस्कालिङ्ग उदन्तप्रकरणम् ।।

मधु, मधुनी । मधूनि । ने गधा- मधु । ग्वमन्व्वादय ।सानु'शव्दस्य स्नु ' वा । म्ननि-मानूनि । प्रियक्राटु । प्रियक्रोष्टनी तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्ट्रनि । टाटो पुवत्पक्षे प्रियक्रोष्ट्रा श्रियक्रोष्टना । प्रियक्रोष्ट्र-प्रियक्रोष्टव । अन्यत्र तृज्वद्भावान्पर्वविप्रनिपेधन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टटने । नुमचिर–’ (वा ४३७४) इति नुट् । प्रियक्रोष्ट्रूनाम्

इत्युदन्ताः ।

अथ उदन्ता निरूयन्त । माध्टवात ! ' मधु मद्य पुपरस, मधुवसन्त चत्र च इतेि कोशान्मधुशब्दस्य पुन्नपुमकये। मद्यन्ववसन्तत्वादिरूपप्रतिनिमित्नभदान् न पुवत्वक्कित्प । मृद्विकारवाचिनेो मधुशब्दस्य तु नित्यनपुमकन्वान्न पुवत्वमिति विवव् । सानुशब्दस्य स्नुः वेति । “पट्टन्' इति सूत्रे 'मासपृत नामानन। मास्पृष्ट-नवेः वाच्या ’ इति वातिक्रादिनि शप । स्नूनि, सानूनीनि। शसि रूपम् । शमादावव स्नुविये । प्रभृतिग्रहणस्य प्रकार,थत्व सुट्यपि स्नुर्भवति । अस्य च “ स्नु प्रस्थस्मानुरन्त्रियाम् इति पुनपुमकत्वान् भाषितपुस्कत्वादस्येव पुवत्वविकल्प । प्रियक्रोप्ट, प्रियक्रोप्टनी इति ॥ प्रिय क्रेष्टा यस्येति विग्रह । असर्व परत्वात् तृज्वत्व प्राप्त आह । तृज्वद्रावद्विति ॥ * वृद्धात्न' इनि वार्तिकादिति भाव । प्रियक्रोष्टूनीति ॥ जश्शमोशिमावे नुमि 'सर्वनामस्थाने च' इति दाघे रुपम् । नच नित्य त्वादेव नुम्सिद्ध क्रि पूर्वविप्रातपेधेनेति वाच्यम् । नित्यत्वान्नुमि कृतेऽपि “तदागमा ' इनि न्यायेन “तृज्वत्कोष्ठु ' इत्यस्य नुम्विशिष्टग्य ग्रहणापत्तेो पुनस्तृज्वत्वापते । पूर्वविप्रतिषेध माश्रित्य तृज्वत्व बाधित्वा नुमि कृते तु न पुनस्तृज्वत्वम् । “विप्रतिषेध यद्वाधित तद्वाधित मेव' इति न्यायादित्यलम । पुवत्पक्षे इति ॥ तत्रापि तृञ्वत्त्वपक्षे इत्यर्थ । प्रियक्रोट्रेति ॥ पुवन्त्रे तृज्वत्त्वे च सति रूपम् । अनपुमकन्वान्न नुम् । प्रियक्रोष्टुनेति ॥ पुवत्व, तद् भावे चव तृज्वत्वाभावे. रूपम् । पुवत्वाभावपक्षेऽपि जुम वाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट इति । पुवत्वे तृज्वत्वं यण् । अनपुमकत्वान्न नुम् । प्रियक्रोष्टवे इति ॥ पुवत्वे तृज्वत्वाभावे रूपम् . अन्यत्रेति ॥ पुक्त्वाभावपक्षे इत्यर्थः । प्रियक्रोष्टु नेति-॥ “पुवक्तृज्वत्वयेरभाव रूपम् । - तथा डे त्रीणि रूपाणि । एव - डसेिडसेोः । प्रियक्रोष्टु-प्रियक्रेष्टो-प्रियक्रोष्टुन । प्रियक्रोष्टो -प्रियक्रोष्टो’-प्रियकोष्ठुनोः । आमि विशेषमाह । नुमचिरेति नुडिति ॥ तृज्त्रत्व नुमच बाधित्वति शप । पुवत्वे तृज्यत्व बाधित्वा नुट् । पुवत्वाभावे तु तृज्वत्व वाधित्वा नुम् । तदपि बाधित्वा नुद्धिति विवेक । प्रियक्रोष्टरि प्रियक्रोष्टौ-प्रियक्रोष्टुनि । म्यामादौ हलि मधुवत् ।

इत्युदन्ताः ।