"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''२१८'''|center='''सिद्धान्तकौमुदीसहिता'''|right=['''अजन्त... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ४: पङ्क्तिः ४:
सुलु, सुलुनी, सुलनि । पुनस्तद्वन् । सुल्वा-सुलुना ।
सुलु, सुलुनी, सुलनि । पुनस्तद्वन् । सुल्वा-सुलुना ।
{{c|इत्यूदन्ताः ।}}
{{c|इत्यूदन्ताः ।}}
[अजन्तनपुंसकलिङ्गे
{{c|'''॥ अथ अजन्ननपुंस्कलिङ्गे ऋदन्तप्रकरणम् ।।'''}}
{{c|'''॥ अथ अजन्ननपुंस्कलिङ्गे ऋदन्तप्रकरणम् ।।'''}}
धातृ, धातृणी, धातृणि । हे धात -हे धातृ । धावा-धातृणा । एव
धातृ, धातृणी, धातृणि । हे धात -हे धातृ । धावा-धातृणा । एव