"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''ओदन्तप्रकरणम्]'''|center='''बालमनोरमा'''|right='''२१९'''}} {{... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:२२, ५ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ओदन्तप्रकरणम्]
२१९
बालमनोरमा

॥ अथ अजन्तनपुंसकलिङ्गे ओदन्तप्रकरणम् ॥

३२३ । एच इग्घस्वादेशे । (१-१-४८)

आदिश्यमानेषु हस्वेषु एच इगेव स्यान् । प्रद्यु। प्रबुद्युनी । प्रवृनि । प्रद्यनेत्यादि । इह न पुवन् । यदिगन्तं प्रन्' इति, तम्य भाषितपुम्कत्वाभाः वान् । एवमग्रेऽपि ।

इत्योदन्ताः ।


{{smaller|अथ ओदन्ता निस्ग्यन्ते प्रकृष्टा या यस्यात वहन्नाहा प्रद्याशब्दस्य ' ट्रस्वा नपुसके' इति ट्रस्य प्रानुवन् एचा हस्वाभावात् नृपा द्विस्थानन्वन अ, इ, उ, ऋ, ल इत्येतेषा स्वानामन्तर्तमवाभावात् अन्यतरस्थानमाम्याश्रयणे अवर्णादिषु यस्य कस्य चिद नियमेन पयांयेण वा प्राप्ताविदमारभ्यते । एत्र इक् ॥ आदिश्यते इत्यादेश । कर्मणि घञ् । विशष्यस्यापे पूर्वनिपपात । आदेश इति मात्रमकवचनम् । तदाह । मछद्य इलयपपाठ तट्याग तेन आफारव्यावति फलतति भाव । यद्यपीकश्चत्वार एवोऽग्येवम् । तथापि स्थान्यादेशाना यथासङ्गयन्न भवति ह्ययमपूर्वविधि किन्तु नियम विधि । यथाप्राप्तमेव नियम्यते । एचा हि प्रर्वभाग उत्तरभागस्तु इवणवर्ण सदृश । तत्र पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणन निवृत्त इवणेसादृश्यमात्रमादाय इत्योदन्ता ।

एकारस्य एकारस्य च इवण , उवणसादृश्यान् आकारस्य आकारस्य चव उवण , इात व्यवस्था न्यायप्राप्ता यथाप्राप्तमेव च नियम्यनेन इति न यथासङ्खयम् । ततश्च प्रद्योशब्दे ओकारस्य उकार हुस्व इत्यभिप्रेत्योदाहरति । प्रद्यु इत्यादि । ननु पुन्नपुसकयो प्रकृष्टस्वर्गवत्वमेक मेव प्रवृत्तिनिमित्तमिति टादौ पुवत्वविकत्प कुतो नेत्यत आह । इह न पुंवदिति ॥ कुत इत्यत आह प्रद्योशब्द ओदन्त पुसि । प्रद्युशब्दस्तु उदन्तो नपुसके तथाच पसि प्रटोशब्दस्य भाषितपस्कन्वेऽपि नपुसके प्रट्टद्युशब्दस्य तदपेक्षया भिन्नत्वेन भापितपुस्कत्वाभावान्न पुवत्वमित्यर्थ । केचित्तु पुप्ति य प्रद्याशब्द ओदन्त स एवेदाना नपुसक । तस्य हृस्वान्तत्वेऽपि एकदेशविकृतस्यानन्यत्वात्। अत पुवत्वविकल्पोऽस्येवेत्याहु एवमग्रेऽपीति । प्ररि, सुनु इत्यादावपीलयर्थ

इत्योदन्ताः ।