"ऋग्वेदः सूक्तं ८.३५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा |
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ||
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पर्थिव्याद्रिभिः सचाभुवा |
सजोषसा उषसा ... ||
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भ्र्गुभिः सचाभुवा |
सजोषसा उषसा ... ||
 
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ||
सतोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येन चेषं ... ||
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतम |
सजोषसा उषसा सूर्येण चेषं ... ||
 
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर्वर्तिर्यातमश्विना ||
हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर... ||
शयेनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गछथः |
सजोषसा उषसा सूर्येण च तरिर... ||
 
पिबतं च तर्प्णुतं चा च गछतं परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ||
जयतं च पर सतुतं च पर चावतं परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं ... ||
हतं च शत्रून यततं च मित्रिणः परजां च धत्तं दरविणं च धत्तम |
सजोषसा उषसा सूर्येण चोर्जं ... ||
 
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ||
अङगिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर... ||
रभुमन्ता वर्षणा वाजवन्ता मरुत्वन्ता जरितुर्गछथो हवम |
सजोषसा उषसा सूर्येण चादित्यैर... ||
 
बरह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ||
कषत्रं जिन्वतमुत जिन्वतं नॄन हतं रक्षाण्सि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं ... ||
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः |
सजोषसा उषसा सूर्येण च सोमं ... ||
 
अत्रेरिव शर्णुतं पूर्व्यस्तुतिं शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येन चाश्विना तिरोह्न्यम ||
सर्गानिव सर्जतं सुष्टुतीरुप शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येण चाश्विना ||
रश्मीन्रिव यछतमध्वरानुप शयावाश्वस्य सुन्वतो मदच्युता |
सजोषसा उषसा सूर्येण चाश्विना ... ||
 
अर्वाग रथं नि यछतं पिबतं सोम्यं मधु |
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ||
नमोवाके परस्थिते अध्वरे नरा विवक्षणस्य पीतये |
आ यातं ... ||
सवाहाक्र्तस्य तर्म्पतं सुतस्य देवावन्धसः |
आ यातं ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३५" इत्यस्माद् प्रतिप्राप्तम्