"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८९:
<poem>
अथ द्वितीयं पटलम्
सहिता पदप्रकृतिपदप्रकृतिः पदान्तान् पदादिर्स्पिपदादिभिः सदधदेतिसन्दधदेति यत्सा
कालाज्यवायेनकालाव्यवायेन स्वरान्तरस्वरान्तरं तु विवृत्ति सा वा स्वरभक्तिकाला पदान्तादिष्वेव विकारशास्त्र पदे दृष्टेषु वचनाल्पतीयात्
पद पदान्तादिवदेकवर्णं प्रश्लिष्टमच्मानुपूर्व्येण सधीन् २
एष ख्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तर यदैभ्य
तेऽन्वक्षरसधयोऽनुलोमा प्रतिलोमास्तु विपर्यये प एव ३ तत्र प्रथमास्तुतीयभाव प्रतिलोमेषु नियन्त्यथेतरेषु
ऊष्मा परिलुप्यते त्रयाणा स्वरवर्ज न त यत्र तानि पद्या ४n।।। 1५ प दृ त ए ाप्त ।1 ३ ।। ८८ ।। ५१ प्रातिशारतय १९१४७ गप्राऽप्तक्ताZ०ापाप्राप्तZऽाााप्त7गग०ाप्रप्तसग०ापगत्तसप्ताास्०ापभा
 
पदान्तादिष्वेव विकारशास्त्र पदे दृष्टेषु वचनाल्पतीयात् ।
पुरएता तितउना प्रउग नमउक्तिभिभ
पद पदान्तादिवदेकवर्णं प्रश्लिष्टमच्मानुपूर्व्येण सधीन् ॥ २
अन्त पद विभूत्तयो अतोऽन्या पदसधिषु ५ १
 
एष ख्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तर यदैभ्य ।
समानाक्षरे सस्थाने दीर्घमेकमुम्मे स्वरम् इकारोदय एकारमकार सोदयस् पथा ६
तेऽन्वक्षरसधयोऽनुलोमा प्रतिलोमास्तु विपर्यये प एव ॥ ३
 
तत्र प्रथमास्तुतीयभाव प्रतिलोमेषु नियन्त्यथेतरेषु ।
उकारोदय ओकार परेष्वैकारमोजयो
ऊष्मा परिलुप्यते त्रयाणा स्वरवर्ज न त यत्र तानि पद्या ॥ ४
ञकार यवमयोरेते प्रश्लिष्टा नाम सधय ७
 
पुरएता तितउना प्रउग नमउक्तिभिभः ।
समानाक्षरमन्तस्था स्वामकयत्वथ ५ न समानाक्षरे स्वे स्वे ते क्षैप्रा प्राकृतोदया न
अन्तः पदं विभूत्तयो अतोऽन्या पदसधिषु ॥ ५ १
 
समानाक्षरे सस्थाने दीर्घमेकमुभे स्वरम् ।
विसर्ज्जनीयोऽरिफितो दीर्घपूर्वं स्वरोदय
इकारोदय एकारमकारः सोदयस्तथा ॥ ६
आकारमुत्तमौ च द्वौ स्वरौ ता पदहत्तय ९ ह्रस्वपूर्वस्तु सोऽकार पूर्वौ चोपोत्तमाक्त्यरौ
त उद्ग्राहा दीर्घपरा उद्याहपदवृत्तय १० २
 
उकारोदय ओकारं परेष्वैकारमोजयोः ।
ओष्ठ्ययोन्योर्म्मुममनोष्ठ्ये वकारोऽत्रान्तरागम
औकारं ग्वमयोरेते प्रश्लिष्टा नाम संधयः ॥ ७
शृकार उदये कयत्वथावकार तदुद्याहवत् ११
उद्ग्राहाणा पूर्वरुषाययकारे प्रकृत्या द्वे ओ भवल्येकमाद्यम् प्राच्यपञ्चालपदहत्तयस्ता पञ्चालानामोष्ठ्यपूर्वा भवन्ति १२
 
समानाक्षरमन्तस्थां स्वामकण्ठ्यं स्वरोदयम् ।
अथाभिनिहित सधिरेतै प्राकृतवैकृतै
न समानाक्षरे स्वे स्वे ते क्षैप्राः प्राकृतोदयाः ॥ ८
एकीभवति पादादिरकारस्तेऽत्र साधजा १३
 
विसर्ज्जनीयोऽरिफितो दीर्घपूर्वः स्वरोदयः
अन्त पादमकाराञ्चेत् सहिताया लचोर्लघु यकाराद्यक्षर पर वकाराद्यपि वा भवेत् १४
आकारमुत्तमौ च द्वौ स्वरौ ता पदहत्तयः ॥ ९
 
ह्रस्वपूर्वस्तु सोऽकारं पूर्वौ चोपोत्तमाक्त्स्वरौ ।
अन्याद्यपि तथायुक्तमावोऽन्तोपहितात्सत ४n४२क१२१६७७०ः २२२-०२ भा ककवेदप्रातिशारतय ।।। 1५१८ त ए १८३। ऽ त 8५ त? 8]
त उद्ग्राहा दीर्घपरा उद्याहपदवृत्तयः ॥ १० २
 
ओष्ठ्ययोन्योर्भुग्नमनोष्ठ्ये वकारोऽत्रान्तरागमः ।
अयेऽयोऽवेऽव इत्णन्तैरकार सर्वथा भवन् १५ ३
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् ॥ ११
 
उद्ग्राहाणां पूर्वरूपाण्यकारे प्रकृत्या द्वे ओ भवत्येकमाद्यम् । प्राच्यपञ्चालपदवृत्तयस्ताः पञ्चालानामोष्ठ्यपूर्वा भवन्ति ॥ १२
व इत्येतेन चा न प्र स्व चित्र सवितेव क पदैरुकहतेनैतै सवैरईवोदया परे १६
 
अथाभिनिहित सधिरेतैः प्राकृतवैकृतैः ।
अदादवर्त्रोऽजनयन्तातयत्या अभेदयोऽषाष्टिरवन्त्यवीरता
एकीभवति पादादिरकारस्तेऽत्र सन्धिजाः १३
अमुमुत्तनममतयेऽनशामहा अव त्वचोऽवीरतेऽवाख्यवोऽरथा १७ वासोवायोऽभिभुवे कवष्य सक्रन्दनो धीजवन स्वधाव
उत्सादत भृताय सगर्भ्यो हिररायप्रवृङ्ग इति चोपधाभि १८
येऽरा रायोऽध मेऽधायि नोऽहिरमेऽस्पिदासति
वायमानोऽभवोऽमेऽय नृतोऽघोहोऽतिपिप्रति १९
वन्त्वयन्तोऽहि मरुतोऽनुस्पर्त्री यवसेऽविष्यन्वयुनेऽजनिष्ट
हत्रहत्येऽवी समरेऽतमाना मरुतोऽमदन्नभितोऽनवन्त २० ४ ब्रुवतेऽध्वस्तेवसेऽवाचि मेऽरपत् दधिरेऽग्ना नहुषोऽस्मत्पुरोऽस्पिनत् उष तेऽधा वहतेऽय यमोऽदितिr जनुषोऽया सुवितोऽनु श्रियोऽधित २१ वपुषेऽनु विशोऽयन्त सन्तोऽवद्यानि खेऽनस
भरन्तोऽवच्छवोऽवोऽस्तु सुभ्योऽजो मायिनोऽधम २२
देवोऽनयत्पुरूवसोऽसुरघ्रो भूतोऽभि श्वेतोऽरुषस्तेन नोऽद्य
येऽजामयस्तेऽरदकेऽधिवत्तता तेऽवर्धन्त तेऽरुरेगीस्प सदोऽधि २३
 
अन्तः पादमकाराञ्चेत् संहितायां लघोर्लघु ।
स्वाध्योऽजनच्चधन्वनोऽभिमातीरमेऽथ दह मनसोऽधि योऽध्वन
यकाराद्यक्षरं परं वकाराद्यपि वा भवेत् ॥ १४
योऽह्मस्तेऽविन्देस्तपसोऽधि न योऽधि पादोऽस्य योऽति ब्राह्मणोऽख्य योऽनयत् २४
 
अन्याद्यपि तथायुक्तमावोऽन्तोपहितात्सतः ।
सोऽस्माक यो द्वेषोभ्योऽन्यकृतेभ्यस् तेभ्योऽकर पयस्वन्तोऽमृताश्चn।।। 1५ प दृ त ए ाप्त ।1 ३ ।। ८८ ।। ५१ प्रातिशारतय १९१४७ गप्राऽप्तक्ताZ०ापाप्राप्तZऽाााप्त7गग०ाप्रप्तसग०ापगत्तसप्ताास्०ापभा
अयेऽयोऽवेऽव इत्णन्तैरकारः सर्वथा भवन् ॥ १५ ३
 
व इत्येतेन चा न प्र क्व चित्र सवितेव कः ।
अन्योऽर्वाकेऽथो इति नोदयेषु पुत्र पराके च परावतश्च २५ ५ अन्त पाद च वयो अन्तरिक्षे वयो अख्याश्रथयो हेतयस्त्रय
पदैरुपहितेनैतैः सर्वैरेवोदयाः परे ॥ १६
वो स्रणस शयवे अश्विनोभये श्रवो अधि सञ्जियो जामय पय २६ प्रकृत्येतिकरणादौ प्रवाडा स्वरेषु चाष्या प्रथमो यथोक्तम्
सहोदयास्ता प्रगृहीतपदा सर्वत्रैव २२यक्षरान्तास्तु नेवे २७ आर्ष्यामेव सध्ययकारपूर्वो विभूत्तेश्च प्रत्यय सत्रुकार
ऊकारादौ स्थिति पूषेत्यकारे न चेत्तदेकाक्षरतत्रपूर्वम् २८
श्रद्धा सत्वाशी सुशमी स्वधोती पृथुज्रयी पृथिवीषा मनीषा
अया निद्रा ज्या प्रपेति स्वरारया मुरतये परे पञ्चमषष्ठयोश्च २९ स्वरे पादादा उदये सचेति ष्वन्त जोष चर्षणीश्चर्षणिभ्य
एकारान्त मित्रयोरस्मदीवन् नमक्त्वुरित्युपध चेत्यपुत्तनम् ३० ६ एकारौकारपरौ च कयत्वथौ लुशादर्वाग् गोतमे चामिनन्त
विध्वा विधर्ता विपन्या कदा या मातेत्युकारेऽप्यपादादिच्छाचि ३१ परुच्छेपे भीषा पथेत्यकार एवो अमिमत्रिषु सा च्चुतोपधा
सचादयो या विहिता विभूत्तय प्लुतोपधान्ता अनुनासिकोपधा ३२ सेतु सास्मिन्मेमभि साभिवेग सेदृभव सोपमा सौषधीरनु
सास्मा अर सोत न सेन्द्र विश्वा सेति सास्माकमनवद्य सासि ३३
 
अदादवर्त्रोऽजनयन्ताव्यत्या अभेदयोऽपाष्टिरवन्त्ववीरता ।
सेदग्रे सेदग्निर्वासिष्ठ सास्माकेभि सेदुम सेमे
अमुमुक्तनममतयेऽनशामहा अव त्वचोऽवीरतेऽवांस्यवोऽरथाः ॥ १७
सैना सन सेम सोदञ्च सेमा सोषा सेशे सेदीशे ३४
नु इत्था ते सानो अज्ये वो अस्मे वासौ वेद्यख्याम्
धिब्दायेमे न अन्यत्रा चित् पादादौ न इन्द्रोत्यर्वाक ३५ ७n४२क१२१६७७०ः २२२-०२ भा ककवेदप्रातिशारतय ।।। 1५१८ त ए १८३। ऽ त 8५ त? 8]
 
वासोवायोऽभिभुवे कवष्यः संक्रन्दनो धीजवनः स्वधावः
उद् अयावजेषित धनर्च्य शतर्चस दशोणये दशोराये
उत्सादत ऋतावः सगर्भ्यो हिरण्यप्रशृङ्ग इति चोपधाभिः ॥ १८
यथोहिषे यथोचिषे दशोणि स्वरोदय पित्रा इम रथोअह ३६
 
येऽरा रायोऽध मेऽधायि नोऽहिरग्नेऽभिदासति ।
जायमानोऽभवोऽग्नेऽयं नृतोऽपोंहोऽतिपिप्रति ॥ १९
 
जम्भयन्तोऽहिं मरुतोऽनुभर्त्री यवसेऽविष्यन्वयुनेऽजनिष्ट ।
वृत्रहत्येऽवीः समरेऽतमाना मरुतोऽमदन्नभितोऽनवन्त ॥ २० ४
 
ब्रुवतेऽध्वस्तेवसेऽवाचि मेऽरपद्दधिरेऽग्ना नहुषोऽस्मत्पुरोऽभिनत् ।
उष तेऽधां वहतेऽयं यमोऽदितिर्जनुषोऽया सुवितोऽनु श्रियोऽधित ॥ २१
 
वपुषेऽनु विशोऽयन्त सन्तोऽवद्यानि खेऽनसः ।
भरन्तोऽवस्यवोऽवोऽस्तु बुध्न्योऽजो मायिनोऽधमः ॥ २२
 
देवोऽनयत्पुरूवसोऽसुरघ्रो भूतोऽभि श्वेतोऽरुषस्तेन नोऽद्य ।
येऽजामयस्तेऽरदकेऽधिवक्ता तेऽवर्धन्त तेऽरुरेणिभिः सदोऽधि ॥ २३
 
स्वाध्योऽजनयन्धन्वनोऽभिमातीरग्नेऽप दह मनसोऽधि योऽध्वनः ।
योऽह्मस्तेऽविन्दंस्तपसोऽधि न योऽधि पादोऽस्य योऽति ब्राह्मणोऽस्य योऽनयत् ॥ २४
 
सोऽस्माकं यो द्वेषोभ्योऽन्यकृतेभ्यस्तेभ्योऽकरं पयस्वन्तोऽमृताश्च ।
अन्योऽर्वाकेऽथो इति नोदयेषु पुत्रः पराके च परावतश्च ॥ २५ ५
 
अन्तः पादं च वयो अन्तरिक्षे वयो अस्याश्रथयो हेतयस्त्रयः ।
वो अन्धसः शयवे अश्विनोभये श्रवो अधि सार्ञ्जयो जामयः पयः ॥ २६
 
प्रकृत्येतिकरणादौ प्रगृह्याः स्वरेषु चाष्यां प्रथमो यथोक्तम् ।
सहोदयास्ताः प्रगृहीतपदाः सर्वत्रैव त्र्यक्षरान्तास्तु नेवे ॥ २७
 
आर्ष्यामेव सन्ध्ययकारपूर्वो विवृत्तेश्च प्रत्ययः सन्नुकारः ।
ऊकारादौ स्विति पूषेत्यकारे न चेत्तदेकाक्षरतत्रपूर्वम् ॥ २८
 
श्रद्धा सम्राज्ञी सुशमी स्वधोती पृथुज्रयी पृथिवीषा मनीषा ।
अया निद्रा ज्या प्रपेति स्वराणां मुख्ये परे पञ्चमषष्ठयोश्च ॥ २९
 
स्वरे पादादा उदये सचेति ष्वन्तं जोषं चर्षणीश्चर्षणिभ्यः ।
एकारान्तं मित्रयोरस्मदीवन् नमस्युरित्युपधं चेत्यपृक्तम् ॥ ३० ६
 
एकारौकारपरौ च कण्ठ्यौ लुशादर्वाग् गोतमे चामिनन्त ।
विभ्वा विधर्ता विपन्या कदा या मातेत्यृकारेऽप्यपादादिभाजि ॥ ३१
 
परुच्छेपे भीषा पथेत्यकार एवां अमिमत्रिषु सा प्लुतोपधा ।
सचादयो या विहिता विवृत्तयः प्लुतोपधान्ता अनुनासिकोपधाः ॥ ३२
 
सेदु सास्मिन्सेमभि साभिवेगः सेदृभवः सोपमा सौषधीरनु ।
सास्मा अरं सोत नः सेन्द्र विश्वा सेति सास्माकमनवद्य सासि ॥ ३३
 
सेदग्रे सेदग्निर्वासिष्ठं सास्माकेभिः सेदुग्नः सेमे ।
सैना सनं सेमं सोदञ्च सेमा सोषां सेशे सेदीशे ॥ ३४
 
नू इत्था ते सानो अव्ये वो अस्मे वासौ वेद्यस्याम् ।
धिष्ण्येमे नू अन्यत्रा चित् पादादौ नू इन्द्रोत्यर्वाक् ॥ ३५
 
उदू अयान्नजेषितं धनर्च्य शतर्चसं दशोणये दशोण्ये ।
यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह ॥ ३६
 
वीरास एतन तम् अकृरचस् ततारेव प्रैषम् रोदसीमे
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्