"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९६:
यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह ॥ ३६
 
वीरास एतन तम्तमू अकृरचस्अकृण्वंस्ततारेव ततारेव प्रैषम्प्रैषयू रोदसीमे
धन्वरसिधन्वर्णसः सरपससरपसः सचोत प्रधीव वीज्जूवीळू उत सर्तवाजौ ३७
अश्विनेव षीवोपवसनाना महो आदित्यो उषसामिवेतय
स्तोतव अञ्ज च भूजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता ३-
 
अश्विनेव पीवोपवसनानां महो आदित्यां उषसामिवेतयः ।
मनीषा आ त्वा पृथिवी उत स्व मनीषावच्च रणया इहाव बृहतीइवेति च यथावाहीतम् ३९
स्तोतव अञ्जअम्ब्यंभूजासृजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता ३-॥ ३८
 
गोओपशागोऋजीकप्रवादौ मनीषा आ त्वा पृथिवी उत स्वद्यौः मनीषावच्च। मनीषावस्यू रणया इहाव बृहतीइवेति च यथावाहीतम्यथागृहीतम् ॥ ३९
योनिमारगगादारैर् आरौदुर्योण आहरयक्
 
हनयासहप आरुपितमनायुधास आसता ४० न
योनिमारैगगादारैगरौग्दुर्योण आवृणक् ।
अस्त्वासतो निराविध्यत् अभ्यादेव क आसत
हनयासहपहन्त्यासदृप आरुपितमनायुधास आसता ४०
न्याहरगङ्गनेकरादेवो न्याविध्यदेनमायुनक् ४१
 
अहिहवारिरयच्चथ आयुक्षातामुदावता
अस्त्वासतो निराविध्यदभ्यादेवं क आसतः ।
रिक्थमारैग्य आयुत्त्प्त कुरुश्रवणमाहणि ४२
न्याहरगङ्गनेकरादेवोन्यावृणङ्गकिरादेवो न्याविध्यदेनमायुनक् ४१
शुनश्चिच्छेप निदित नरा वा शस पूषणम्
 
नरा च शस दैतय ता अनानुपूतर्यसहिता ४३
अहिहवारिरयच्चथअहिहन्निरिणक्पथ आयुक्षातामुदावता
यतो दीर्घस्ततो दीर्घा विभूत्तयो द्विषधयस्तूभयत स्वरस्वरा
रिक्थमारैग्य आयुक्त कुरुश्रवणमावृणि ॥ ४२
प्राच्यपञ्चालउपधानिच्छोदया शाकल्यस्य स्थविरस्ये तरा स्थिति ४४ ९ इति मृग्वेदप्रातिशारतये द्वितीय पटलम्
 
शुनश्चिच्छेपं निदितं नरा वा शंसं पूषणम् ।
नरा च शंसं दैव्यं ता अनानुपूर्व्यसंहिता ॥ ४३
 
यतो दीर्घस्ततो दीर्घा विवृत्तयो द्विषंधयस्तूभयतः स्वरस्वराः ।
प्राच्यपञ्चालउपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः ॥ ४४ ९
इति ऋग्वेदप्रातिशाख्ये द्वितीयं पटलम्
</poem>
 
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्