"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२२:
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् ॥ ११
 
उद्ग्राहाणां पूर्वरूपाण्यकारे प्रकृत्या द्वे ओ भवत्येकमाद्यम् ।
प्राच्यपञ्चालपदवृत्तयस्ताः पञ्चालानामोष्ठ्यपूर्वा भवन्ति ॥ १२
 
अथाभिनिहित सधिरेतैः प्राकृतवैकृतैः ।
Line २०२ ⟶ २०३:
स्तोतव अम्ब्यं च सृजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता ॥ ३८
 
गोओपशागोऋजीकप्रवादौ मनीषा आ त्वा पृथिवी उत द्यौः ।
मनीषावस्यू रणया इहाव बृहतीइवेति च यथागृहीतम् ॥ ३९
 
योनिमारैगगादारैगरौग्दुर्योण आवृणक् ।
Line २१८ ⟶ २२०:
यतो दीर्घस्ततो दीर्घा विवृत्तयो द्विषंधयस्तूभयतः स्वरस्वराः ।
प्राच्यपञ्चालउपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः ॥ ४४ ९
 
इति ऋग्वेदप्रातिशाख्ये द्वितीयं पटलम्
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्