"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२७:
<poem>
अथ तृतीयं पटलम्
उदात्तश्चानुदात्तश्च स्वरितश्च त्रयत्रयः स्वरास्वराः ।
आयामविश्रामाक्षेपैस्त उच्यन्तेऽक्षराश्रयाः ॥ १
आयामविश्रस्थाक्षेपैम् प उच्यन्तेऽक्षराश्रया १n१०।। १२ ए'प्ततऽगप्तद्रा]पुप्त] प्रातिशारतय
 
एकाक्षरसमावेशे पूर्वयोपूर्वयोः स्वरितस्वरितः स्वरस्वरः तक्त्वोदात्ततरोदात्तादर्धमात्रार्धमेव। तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा
 
अनुदात्तअनुदात्तः परपरः शेषशेषः स उदात्तश्रुतिर्न चेत्
उदात्तउदात्तं वोच्यते किञ्चितकिञ्चित्स्वरितं स्वरितवाक्षरं वाक्षरपरम् परम
 
उदात्तपूर्वं स्वरितमनुदात्तस्वरितमनुदात्तं पदेऽक्षरम्
अतोऽन्यत्स्वरितं स्वारं जात्यमाचक्षते पदे ॥ ४
अतोऽन्यक्त्यरित स्वार जाल्यमाचक्षते पदे ४
 
उभाभ्यां तु परं विद्यात्ताभ्यामुदात्तमक्षरम् ।
उभाभ्या तु पर विद्यात् ताभ्यामुदात्तमक्षरम् अनेकमप्यनुदात्त न ५ तथागतात् ५ १
अनेकमप्यनुदात्तं न चेत्पूर्वं तथागतात् ॥ ५ १
 
उदात्तवत्येकीभाव उदात्तउदात्तं सध्यमक्षरम्सन्ध्यमक्षरम् ।
अनुदात्तोदये पुनपुनः स्वरितस्वरितं स्वरितोपधेइकारयोश्च प्रश्लेषे क्षैप्राच्छ्रिनिहितेषु च
उदात्तपूर्वरुषेषु शाकल्यस्यैवमाचरेत् ७ माराङ्कुकेयख्य सर्वेषु प्रश्लिष्टेषु तथा स्मरेत् इत्येकीभाविना धर्मा परै प्रथमभाविन न उदात्तपूर्वं नियत विभूत्त्या व्यञ्जनेन वा
स्वर्यतेऽन्तर्हित न चेदुदात्तस्वरितोदयम् ९ वैवृत्ततैरोज्यञ्जनौ क्षैप्राभिनिहितौ च तान् प्रश्लिष्ट च यथासधि स्वारानाचक्षते पृथक् स्वरितादनुदात्ताना घरेषा प्रचय स्वर
उदात्तश्रुतिता यान्त्येक द्वे वा बहुनि वा ११ केचित्त्वेकमनेक वा नियच्छन्त्यन्ततोऽक्षरम्n४२क१२१६७७०ः २२२-०२ भा ककवेदप्रातिशारतय ।।। 1५१८ त ए १८३। ऽ त 8५ त? 8]
 
इकारयोश्च प्रश्लेषे क्षैप्राभिनिहितेषु च ।
आ वा शेषा वियुक्त तदात्तम्बरितोदयम् १२
उदात्तपूर्वरुषेषु शाकल्यस्यैवमाचरेत् ॥ ७
 
माण्डूकेयस्य सर्वेषु प्रश्लिष्टेषु तथा स्मरेत् ।
नियम कारणादेके प्रचयस्वरधर्मवत्
इत्येकीभाविनां धर्माः परैः प्रथमभाविनः ॥ ८
प्रचयस्वर आचार शाकल्यान्यतरेययो १३
 
उदात्तपूर्वं नियतं विवृत्त्या व्यञ्जनेन वा ।
परिग्रहे त्वनार्षान्तात् तेन वैकाक्षरीकृतात्
स्वर्यतेऽन्तर्हितं न चेदुदात्तस्वरितोदयम् ॥ ९
परेषा न्यासमाचार व्ययाविस्तौ चेक्त्यरौ परौ ४
 
वैवृत्ततैरोव्यञ्जनौ क्षैप्राभिनिहितौ च तान् ।
यथा सधीयमानानामनेकीच्युवता स्वर
प्रश्लिष्टं च यथासन्धि स्वारानाचक्षते पृथक् ॥ १०
उपदिष्टस्तथा विद्यादक्षराणामवयहे १५ ३
 
स्वरितादनुदात्तानां परेषां प्रचयः स्वरः ।
पद्यादींस्तु दृद्युदात्तानामसहितवदुत्तरान्
उदात्तश्रुतितां यान्त्येकं द्वे वा बहूनि वा ॥ ११
वात्यवद्वा तथा वान्तौ तन ऽचीति पूर्वयो १६
 
केचित्त्वेकमनेकं वा नियच्छन्त्यन्ततोऽक्षरम् ।
त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे
आ वा शेषान्नियुक्तं तूदात्तस्वरितोदयम् ॥ १२
मात्रा न्यस्ततरैकेषाम् उभे व्याज्जि समस्वरे १७
 
नियमनियमं कारणादेके प्रचयस्वरधर्मवत्
असदिग्धाञ्जरान्वूयात् अविकृष्टानकस्थितान् स्वरित नतिनिर्हययान् पर्वौ नातिविवर्तयेत् १८
प्रचयस्वर आचारः शाकल्यान्यतरेययोः ॥ १३
 
परिग्रहे त्वनार्षान्तात् तेन वैकाक्षरीकृतात्
वाच्चोऽच्छ्रिनिहितश्चैव क्षैप्र प्रश्लिष्ट एव च
परेषाम् न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ ॥ ४
एते स्वारा प्रकम्पन्ते यत्रोञ्चस्वरितोदया १९ ४
 
इति मृग्वेदप्रातिशारतये तृतीय पटलम्
यथा सन्धीयमानानामनेकीभवतां स्वरः ।
उपदिष्टस्तथा विद्यादक्षराणामवयहेविद्यादक्षराणामवग्रहे ॥ १५ ३
 
पद्यादींस्तु व्द्युदात्तानामसंहितवदुत्तरान् ।
जात्यवद्वा तथा वान्तौ तनू शचीति पूर्वयोः ॥ १६
 
त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे
मात्रा न्यस्ततरैकेषामुभे व्याळिः समस्वरे ॥ १७
 
असन्दिग्धान्स्वरान्ब्रूयात् अविकृष्टानकम्पितान् ।
स्वरितं नतिनिर्हण्यान् पूर्वौ नातिविवर्तयेत् ॥ १८
 
जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव च ।
एते स्वारास्वाराः प्रकम्पन्ते यत्रोञ्चस्वरितोदयायत्रोञ्चस्वरितोदयाः ॥ १९ ४
 
इति ऋग्वेदप्रातिशाख्ये तृतीयं पटलम्
</poem>
 
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्