"ऋग्वेदः सूक्तं ८.३५" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ४:
<pre>
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥१॥
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पर्थिव्याद्रिभिःपृथिव्याद्रिभिः सचाभुवा ।
सजोषसा उषसा ...सूर्येण च सोमं पिबतमश्विना ॥२॥
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भ्र्गुभिः सचाभुवा ।
सजोषसा उषसा ...सूर्येण च सोमं पिबतमश्विना ॥३॥
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतमगच्छतम्
 
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥४॥
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतम ।
सतोमंस्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतमगच्छतम्
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
सजोषसा उषसा सूर्येण चेषं ...नो वोळ्हमश्विना ॥५॥
सतोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतम ।
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतमगच्छतम्
सजोषसा उषसा सूर्येन चेषं ... ॥
सजोषसा उषसा सूर्येण चोर्जंचेषं नो धत्तमश्विनावोळ्हमश्विना ॥६॥
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतम ।
शयेनाविवहारिद्रवेव पतथो हव्यदातयेवनेदुप सोमं सुतं महिषेवाव गछथःगच्छथः
सजोषसा उषसा सूर्येण चेषं ... ॥
सजोषसा उषसा सूर्येण च सोमंत्रिर्वर्तिर्यातमश्विना ... ॥॥७॥
 
हारिद्रवेवहंसाविव पतथो वनेदुपअध्वगाविव सोमं सुतं महिषेवाव गछथःगच्छथः
सजोषसा उषसा सूर्येण च तरिर्वर्तिर्यातमश्विनात्रिर्वर्तिर्यातमश्विना ॥८॥
हंसाविवश्येनाविव पतथो अध्वगाविवहव्यदातये सोमं सुतं महिषेवाव गछथःगच्छथः
सजोषसा उषसा सूर्येण च तरिर...त्रिर्वर्तिर्यातमश्विना ॥९॥
पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
शयेनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गछथः ।
सजोषसा उषसा सूर्येण चोर्जं तरिर...नो धत्तमश्विना ॥१०॥
जयतं च परप्र सतुतंस्तुतंपरप्र चावतं परजांप्रजां च धत्तं दरविणंद्रविणंधत्तमधत्तम्
 
सजोषसा उषसा सूर्येण चोर्जं ...नो धत्तमश्विना ॥११॥
पिबतं च तर्प्णुतं चा च गछतं परजां च धत्तं दरविणं च धत्तम ।
हतं च शत्रून यततंशत्रून्यततं च मित्रिणः परजांप्रजां च धत्तं दरविणंद्रविणंधत्तमधत्तम्
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
सजोषसा उषसा सूर्येण चोर्जं ...नो धत्तमश्विना ॥१२॥
जयतं च पर सतुतं च पर चावतं परजां च धत्तं दरविणं च धत्तम ।
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चोर्जं ... ॥
सजोषसा उषसा सूर्येण चाश्विनाचादित्यैर्यातमश्विना ॥१३॥
हतं च शत्रून यततं च मित्रिणः परजां च धत्तं दरविणं च धत्तम ।
अङगिरस्वन्ताअङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथोजरितुर्गच्छथो हवमहवम्
सजोषसा उषसा सूर्येण चोर्जं ... ॥
सजोषसा उषसा सूर्येण चाश्विनाचादित्यैर्यातमश्विना ... ॥॥१४॥
 
मित्रावरुणवन्ताऋभुमन्ता उतवृषणा धर्मवन्तावाजवन्ता मरुत्वन्ता जरितुर्गछथोजरितुर्गच्छथो हवमहवम्
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१५॥
बरह्मब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
अङगिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथो हवम ।
सजोषसा उषसा सूर्येण चादित्यैर... सोमं सुन्वतो अश्विना ॥१६॥
कषत्रंक्षत्रं जिन्वतमुत जिन्वतं नॄननॄन्हतं हतं रक्षाण्सिरक्षांसि सेधतममीवाः ।
रभुमन्ता वर्षणा वाजवन्ता मरुत्वन्ता जरितुर्गछथो हवम ।
सजोषसा उषसा सूर्येण चादित्यैर... सोमं सुन्वतो अश्विना ॥१७॥
 
बरह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
कषत्रं जिन्वतमुत जिन्वतं नॄन हतं रक्षाण्सि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं ... ॥
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं ...सुन्वतो अश्विना ॥१८॥
अत्रेरिव शर्णुतंशृणुतं पूर्व्यस्तुतिं शयावाश्वस्यश्यावाश्वस्य सुन्वतो मदच्युता ।
 
सजोषसा उषसा सूर्येनसूर्येण चाश्विना तिरोह्न्यमतिरोअह्न्यम् ॥१९॥
अत्रेरिव शर्णुतं पूर्व्यस्तुतिं शयावाश्वस्य सुन्वतो मदच्युता ।
सर्गानिवसर्गाँ सर्जतंइव सृजतं सुष्टुतीरुप शयावाश्वस्यश्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येन चाश्विना तिरोह्न्यम ॥
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२०॥
सर्गानिव सर्जतं सुष्टुतीरुप शयावाश्वस्य सुन्वतो मदच्युता ।
रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना ॥
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२१॥
रश्मीन्रिव यछतमध्वरानुप शयावाश्वस्य सुन्वतो मदच्युता ।
अर्वाग रथंअर्वाग्रथं नि यछतंयच्छतं पिबतं सोम्यं मधु ।
सजोषसा उषसा सूर्येण चाश्विना ... ॥
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२२॥
नमोवाके परस्थितेप्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२३॥
सवाहाक्र्तस्यस्वाहाकृतस्य तर्म्पतंतृम्पतं सुतस्य देवावन्धसः ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२४॥
 
अर्वाग रथं नि यछतं पिबतं सोम्यं मधु ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
नमोवाके परस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
आ यातं ... ॥
सवाहाक्र्तस्य तर्म्पतं सुतस्य देवावन्धसः ।
आ यातं ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३५" इत्यस्माद् प्रतिप्राप्तम्