"ऋग्वेदः सूक्तं ८.३६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
अवितासि सुन्वतो वर्क्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो |
यं ते भागमधारयन विश्वाः सेहानः पर्तना उरु जरयः समप्सुजिन मरुत्वानिन्द्र सत्पते ||
पराव सतोतारं मघवन्नव तवां पिबा सोमं मदाय कंशतक्रतो |
यं ते भागं ... ||
ऊर्जा देवानवस्योजसा तवां पिबा सोमं मदाय कं शतक्रतो |
यं ते भागं ... ||
 
जनिता दिवो जनिता पर्थिव्याः पिबा सोमं मदाय कं शतक्रतो |
यं ते भागं ... ||
जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो |
यं ते भागं ... ||
अत्रीणां सतोममद्रिवो महस कर्धि पिबा सोमं मदाय कंशतक्रतो |
यं ते भागं ... ||
 
शयावाश्वस्य सुन्वतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः |
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र बरह्माणि वर्धयन ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३६" इत्यस्माद् प्रतिप्राप्तम्