"ऋग्वेदः सूक्तं ८.३६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अवितासि सुन्वतो वर्क्तबर्हिषःवृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन विश्वाःभागमधारयन्विश्वाः सेहानः पर्तनापृतना उरु जरयःज्रयः समप्सुजिनसमप्सुजिन्मरुत्वाँ मरुत्वानिन्द्रइन्द्र सत्पते ॥१॥
परावप्राव सतोतारंस्तोतारं मघवन्नव तवांत्वां पिबा सोमं मदाय कंशतक्रतोकं शतक्रतो
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥२॥
यं ते भागं ... ॥
ऊर्जा देवानवस्योजसादेवाँ तवांअवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥३॥
यं ते भागं ... ॥
जनिता दिवो जनिता पर्थिव्याःपृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
 
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥४॥
जनिता दिवो जनिता पर्थिव्याः पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागं ... ॥
जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥५॥
यं ते भागं ... ॥
अत्रीणां सतोममद्रिवोस्तोममद्रिवो महस कर्धिमहस्कृधि पिबा सोमं मदाय कंशतक्रतोकं शतक्रतो
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥६॥
यं ते भागं ... ॥
श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥७॥
 
शयावाश्वस्य सुन्वतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः ।
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र बरह्माणि वर्धयन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३६" इत्यस्माद् प्रतिप्राप्तम्