"ऋग्वेदः सूक्तं ८.३७" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परेदंप्रेदं बरह्मब्रह्म वर्त्रतूर्येष्वाविथवृत्रतूर्येष्वाविथ परप्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यन्दिनस्यमाध्यंदिनस्य सवनस्य वर्त्रहन्ननेद्यवृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥१॥
सेहान उग्र पर्तनापृतना अभि दरुहःद्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥२॥
माध्यन्दिनस्य ... ॥
एकराळ अस्यएकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥३॥
माध्यन्दिनस्य ... ॥
सस्थावाना यवयसि तवमेकत्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥४॥
कषेमस्यक्षेमस्यपरयुजश्चप्रयुजश्च तवमीशिषेत्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥५॥
कषत्रायक्षत्राय तवमवसित्वमवसितवमाविथत्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥६॥
श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥७॥
 
सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यन्दिनस्य ... ॥
कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यन्दिनस्य ... ॥
कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यन्दिनस्य ... ॥
 
शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः ।
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३७" इत्यस्माद् प्रतिप्राप्तम्