"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २९०:
<poem>
अथ चतुर्थं पटलम्
स्पर्शाः पूर्वे व्यञ्जनान्युत्तरारायास्थापितानामवशङ्गमम् तत् ।
स्पर्शा पूर्वे व्यञ्जनान्युत्तरारायास्थापितानामवशाम पत् घोषवत्परा प्रथमास्तृतीयान् स्वानुत्तमानुत्तमेषूदयेषु १ सर्वै प्रथमैरुपधीयमान शकार शाकल्यपितुश्छकारम् पदान्तैस्तैरेव तृतीवस्पूतैस्तेषा चतुर्थानुदयो हकार २ n।।। 1५ प दृ त ए ाप्त ।1 ३ ।। ८८ ।। ५१ प्रातिशारतय १९१४७ गप्राऽप्तक्ताZ०ापाप्राप्तZऽाााप्त7गग०ाप्रप्तसग०ापगत्तसप्ताास्०ापभा
घोषवत्पराः प्रथमास्तृतीयान् स्वानुत्तमानुत्तमेषूदयेषु ॥ १
 
सर्वैः प्रथमैरुपधीयमानः शकारः शाकल्यपितुश्छकारम् ।
विच्चाने स्पर्शे उदये मकार सर्वेषामेवोदयख्योत्तम स्वम् अन्तस्थासु रेफवर्जं परासु ता ता पदादिष्वनुनासिका त ३
पदान्तैस्तैरेव तृतीयभूतैस्तेषां चतुर्थानुदयो हकारः ॥ २
 
विस्याने स्पर्शे उदये मकारः सर्वेषामेवोदयस्योत्तमं स्वम् ।
तथा नकार अकार
अन्तस्थासु रेफवर्जं परासु तां तां पदादिष्वनुनासिकां तु ॥ ३
तकारो जकारलकारयोस्तौ तालज्येऽघोष उदये चकारम ४
 
तथा नकार उदये मकारः ञकारं शकारचकारवर्जयोः ।
छकार तयोरुदय शकारो न शाकल्यस्य ता वशगमानि रेफोष्ट्यणोरुदययोर्मकारोऽनुस्वार तत्परिपत्रमाहु ५ १
तकारो जकारलकारयोस्तौ तालव्येऽघोष उदये चकारम् ॥ ४
 
छकारं तयोरुदयः शकारो न शाकल्यस्य ता वशङ्गमानि । रेफोष्मणोरुदययोर्मकारोऽनुस्वारं तत्परिपत्रमाहुः ॥ ५ १
७२-१३२३११३४१३४ ककार
आहु सकारोदययोस्तकार ञकारे शकारपरे चकारम् ६ तेऽन्त पाता अकृतसहितानामूच्चान्ताना पटलेऽस्मिन्विधानम् चिल्कस्थनेनोष्ट्यलोप ककुद्यान् सत्वाट्शब्द परिपन्नापवाद ७ विसर्जनीय आकारमरेफी घोषवत्पर
ओकार ह्रस्वपूर्व स्तौ सधी नियतप्रश्रितौ न
सर्वोपधस्तु स्वरघोषवत्परो रेफ रेफाइं तु पुना रेफसधय
रेफोदयो लुप्यते द्राघितोपधा ह्रस्वच्छा कामनियता उभाविमौ ९ अघोषे रेक्त्यरेफाइ चोष्ट्यारग स्पर्श उत्तरे
तत्सस्थानमनूष्ट्यपरे तमेवोष्ट्याणमूच्चरिग १० २
प्रथमोत्तमवर्गीये स्पर्शे वोच्मरिग चानते
व्यापन्न ऊध्मसधि स विक्रान्त प्राकृतोपध ११
कच्मरायघोषोदये लुप्यते परे नतेऽपि सोऽन्वक्षरसधिर्वक्त्र अतयापत्ति करवषफेषु वृत्ती रेफ स्वधइऊ पूरघोषेष्ववियहे १२ नाक्षा इन्दू च्छधितीवाह एव भूम्याददेऽहोर्म्मिरुषर्वसूयव ११n४२क१२१६७७०ः २२२-०२ भा ककवेदप्रातिशारतय ।।। 1५१८ त ए १८३। ऽ त 8५ त? 8]
 
ङकारेऽघोषोष्मपरेनतरैके ककारं टकारनकारयोस्तु ।
आवर्तमोऽहोरात्र्यारायदो पितो प्रचेता राजन्वर्तनीरहेति च १३
आहुः सकारोदययोस्तकारं ञकारे शकारपरे चकारम् ॥ ६
 
तेऽन्तःपाता अकृतसंहितानामूष्मान्तानां पटलेऽस्मिन्विधानम् ॥ चित्कम्भनेनोष्मलोपः ककुद्मान् सत्वाट्शब्दः परिपन्नापवादः ॥ ७
यथादिष्ट नामिपूर्व षकार सकारमन्योऽरिफित ककारे
षकारे च प्रत्ययेऽन्त पद तु सवत्रैवोपाचरित स सधि १४ अन्त पाद वियहेऽकारपूर्व पतिशब्दे द्व्यक्षरे पुस्यवादे
कर कृत कृधि करत्करित्यपि परेषु पादान्तगते परीति च १५ ३ असोऽन्तोऽरेफवत पारशब्दे परि कृतानि करतीति चैषु
अषादान्तीयेष्वपि प्रत्ययेषु वास्तोरित्थेतत्पतिशब्द उत्तरे १६ आविर्हविर्ज्योतिरित्युत्तरश्चेत् ककारोऽथो पान्तपश्यन्तिशब्दौ इच्छाया गा नमसो देवयुर्द्रुहो मातुरित्स्नस्तानि पदप्रवादे १७ पूर्व पुर पूरिति पूर्वपद्यान् पदानि चापोद्य नवैतदेवम्
अख्या य सोमो बृहतोऽख्य पूतर्य उरु ज्योतिर्जात इमो भूधोऽन्य १८ ब्रह्मणो द्वे त्रातर्थतो विदुर्वसु पशुरेतानि कविशब्द उत्तरे
पथिशब्दे जिन्त्रथश्चेतथोमह पृथुशब्दे विश्वतो वीछितो रज १९ कामपोषपूर्धिशब्देषु राय पादादिरन्तश्च दिवस्थरीति च
ओदवच्चुथिज्या अधमस्थवीष्ट पूर्वं पादादौ यदि सख्यदष्टि २० ४ शवसो मह सहस इच्छाया पात्वित्येक पुत्रशब्दे पराणि
रायसवा महस्करथो महस्थर निष्कतयाद निष्कथ निष्पिपर्तन २१
 
विसर्जनीय आकारमरेफी घोषवत्परः ।
कव्यच स्पृथु करावास पुत्र पातु पथा पय पाय पृष्ठ पद तेषा प्रवादा उदये दिव २२
ओकारं ह्रस्वपूर्व स्तौ सन्धी नियतप्रश्रितौ ॥ ८
 
सर्वोपधस्तु स्वरघोषवत्परो रेफं रेफी तु पुना रेफसन्धयः ।
रजसख्यात्यन्तस्थथा कच्छाज्या चतुरस्कर
रेफोदयो लुप्यते द्राघितोपधा ह्रस्वस्या कामनियता उभाविमौ ॥ ९
स्वादुष्किल निदस्थातु द्यौष्पितर्वसतिष्कता २३ ११n।।। 1५ प दृ त ए ाप्त ।1 ३ ।। ८८ ।। ५१ प्रातिशारतय १९१४७ गप्राऽप्तक्ताZ०ापाप्राप्तZऽाााप्त7गग०ाप्रप्तसग०ापगत्तसप्ताास्०ापभा
 
अघोषे रेफ्यरेफी चोष्मणां स्पर्श उत्तरे ।
तत्सस्थानमनूष्मपरे तमेवोष्माणमूष्मिणि ॥ १० २
 
प्रथमोत्तमवर्गीये स्पर्शे वोष्मणि चानते ।
व्यापन्न ऊष्मसन्धिः स विक्रान्तः प्राकृतोपधः ॥ ११
 
ऊष्मण्यघोषोदये लुप्यते परे नतेऽपि सोऽन्वक्षरसधिर्वक्त्रः ।
अव्यापत्तिः कखषफेषु वृत्ती रेफ स्वर्धूः पूरघोषेष्वविग्रहे ॥ १२
 
नाक्षा इन्दुः स्वधितीवाह एव भूम्याददेऽहोभिरुषर्वसूयवः ।
आवर्तमोऽहोरात्र्याण्यदो पितो प्रचेता राजन्वर्तनीरहेति च ॥ १३
 
यथादिष्टं नामिपूर्वः षकारं सकारमन्योऽरिफितः ककारे ।
षकारे च प्रत्ययेऽन्तःपदं तु सर्वत्रैवोपाचरितः स सधिः । १४
 
अन्तःपादं विग्रहेऽकारपूर्वः पतिशब्दे द्व्यक्षरे पुंस्प्रवादे ।
करं कृतं कृधि करत्करित्यपि परेषु पादान्तगते परीति च ॥ १५ ३
 
असोऽन्तोऽरेफवतः पारशब्दे परि कृतानि करतीति चैषु ।
अपादान्तीयेष्वपि प्रत्ययेषु वास्तोरित्थेतत्पतिशब्द उत्तरे ॥ १६
 
आविर्हविर्ज्योतिरित्युत्तरश्चेत् ककारोऽथो पान्तपश्यन्तिशब्दौ ।
इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे ॥ १७
 
पूर्वं पुरः पूरिति पूर्वपद्यान् पदानि चापोद्य नवैतदेवम् ।
अस्या यः सोमो बृहतोऽस्य पूर्व्य उरुज्योतिर्जात इमो वृधोऽन्यः ॥ १८
 
ब्रह्मणो द्वे त्रातऋतो विदुर्वसुः पशुरेतानि कविशब्द उत्तरे ।
पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रज ॥ १९
 
कामपोषपूर्धिशब्देषु रायः पादादिरन्तश्च दिवस्परीति च ।
दिवस्पृथिव्या अधमस्पवीष्ट पूर्वं पादादौ यदि सस्पदीष्ट ॥ २० ४
 
शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि ।
रायस्खां महस्करथो महस्परं निष्क्रव्यादं निष्कथ निष्पिपर्तन ॥ २१
 
कबन्धं म्पृथु कण्वासः पुत्रः पातु पथा पयः ।
पायुः पृष्ठं पदं तेषां प्रवादा उदये दिवः ॥ २२
 
रजसस्पात्यन्तस्पथाः कस्काव्या चतुरस्कर ।
स्वादुष्किल निदस्पातु द्यौष्पितर्वसतिष्कृता ॥ २३
 
तपोष्पवित्रम् त्रिष्पूत्वी धीष्पीपाय विभिष्पतात् ।
द्यौष्पिता रजसस्पृष्टो ददुष्पज्राय नस्करः ॥ २४
 
तपोष्पवित्र त्रिष्पूत्वी धीष्पीपाय विभिष्पतात्
द्यौष्पिता रजसख्युष्टो ददुष्पज्राय नस्कर २४
वसुष्कुविन्मनुष्पिता पितुष्पिता पितुष्परि
प्र रगस्युरोणस्पुरो मयस्करन् नभस्थयच्चयस्थरनभस्पयस्त्रयस्परः ॥ २५ ५
 
नकार आकारोषध पद्यान्तोऽपि स्वरोदय
नकार आकारोपधः पद्यान्तोऽपि स्वरोदयः ।
लुध्मतेऽज्राञ्जयसानाञ्जघन्वान्देवहुतमान् २६
लुप्यतेऽज्राञ्जग्रसानाञ्जघन्वान्देवहुतमान् ॥ २६
बद्वधानो इन्द्र सोमोम् तृषारगान् नो देव देवान्
 
हन्त देवो इति चैता आन्यदा पदहत्तय २७
बद्वधानां इन्द्र सोमांस्तृषाणान् नो देव देवान् ।
विभूत्त्यभिप्रायेषु च षीवोअत्रो रयिभूध
हन्त देवां इति चैता आन्यदा पदवृत्तयः ॥ २७
दधन्वा यो जुजुर्वा ' य स्ववो या तु दद्वो वेति २८
 
हत योनौ वचोभिर्यान् युबन्धूर् वनिषीष्टेति
विवृत्त्यभिप्रायेषु च पीवोअन्नां रयिवृधः ।
ईकारोकारोपहितो रेफमेषु स्वरेषु च २९
दधन्वां यो जुजुर्वां यः स्ववां या तु दद्वां वेति ॥ २८
दरको नृ रीस्प च ते स्परिफसधय
 
नास्मानुपैतावाञ्जुरान् गच्छान् देवानयाड् वहान् ३० ६ हिरययचक्रान्यायावान् घोषांस् तानश्विनाविद्वान्
हतं योनौ वचोभिर्यान् युवन्यूंर् वनिषीष्टेति ।
पयस्वान्युत्राना धेह्या यजीयान्यतीनुरो ३१
ईकारोकारोपहितो रेफमेषु स्वरेषु च ॥ २९
चरति चक्रे चमसाद्ये चो चिच् चरसि च्यौत्रश्चतुरश्चिकित्वान् एतेष सर्वत्र विसर्जनीयवत् दीर्घोपधोऽस्मान् चमसान्यशूत्र ३२
 
दस्यूंरको नॄ रभि च ते स्पर्शरेफसन्धयह् ।
नास्मानुपैतावान्स्फुरान् गच्छान् देवानयाड्वहान् ॥ ३० ६
 
हिरण्यचक्रान्मायावान् घोषांस्तानश्विनाविद्वान् ।
पयस्वान्पुत्राना धेह्या यजीयानपतीनुरोः ॥ ३१
 
चरति चक्रे चमसांश्च चो चिच् चरसि च्यौत्नश्चतुरश्चिकित्वान् ।
एतेषु सर्वत्र विसर्जनीयवत् दीर्घोपधोऽस्मान् चमसान्पशून्न ॥ ३२
 
तांस्ते सर्वास्तान्देवांस्त्वं तांस्त्रायस्वावदंस्त्वं च ।
विसर्जनीयम् परेष्विति ते सपर्शोष्मसन्धयः ॥ ३३
 
नॄंः पतिभ्यो नॄंः प्रणेत्रं नॄंः पात्रं स्वतवांः पायुः ।
सन्धिर्विक्रान्त एवैष न पाहि शृणुधीति च ॥ ३४
 
नकारस्य लोपरेफोष्मभावे पूर्वस्तत्स्थानादनुनासिकः स्वरः ।
आदिस्वरश्चोत्तरेषां पदेऽपि मांस्पचन्या मांश्चत्वे मंश्चतोश्च ॥ ३५ ७
 
ईमित्यन्तलोप एषूदयेषु गर्भं गावो वत्स मृजन्ति पृच्यते ।
सखायो विव्याच पुना रिणन्ति रथमित्यन्वक्षरसन्धिरेव सः ॥ ३६
 
पुरु पृथ्वधि पूर्वेषु शकार उपजायते ।
८ तास्त्रायस्वावदसच च विसर्जनीय परेष्विति ते स्थर्शोष्ट्यसधय ३३
ह्रस्वे च पर्वपद्यान्ते चन्द्रशब्दे परेऽन्तरा ॥ ३७
 
परीति पद्ये कृपरे षकारो वनेति रेफः सदशब्द उत्तरे ।
नृ पतिभ्यो नृ प्रणेत्र नृ पात्र स्वतवो पाय १२n४२क१२१६७७०ः २२२-०२ भा ककवेदप्रातिशारतय ।।। 1५१८ त ए १८३। ऽ त 8५ त? 8]
परिष्कृण्वन्ति वेधसोऽस्कृतोषसं शौद्धाक्षराः सन्धय एत उक्ताः ॥ ३८
 
मेधातिथौ वरुणान्तव्रतान्तौ स्पर्शन्तस्थाप्रत्ययौ निर्ह्रसेते ।
सधिर्विक्रान्त एवैष न पाहि शृशुधीति च ३४
आदित्या देवा वरुणासुरेति येत्यादिषु वयमित्यत्र मित्रा ॥ ३९
नकारस्य लोपरेफोष्ट्यभावे पूर्वस्तक्त्यानादनुनासिक स्वर
आदिस्वरश्चोत्तरेषा पदेऽपि मांस्पचन्या मश्चित्वे मेश्चतोश्च ३५ ७
 
या सुप्रतीकं निष्कृतम् पुरोहितिः क्षत्रं दाशति शवसा भिषज्यथः ।
ईमित्यन्तलोप एषूदयेषु गर्भं गावो वत्स मृजन्ति पृच्यते
सो चिन्वगस्त्ये दशमे च मण्डले सा न्वीयते सः पलिक्नीर्हिषस्तव ॥ ४०
सखायो विव्याच पुना रिणन्ति रथमित्यन्वक्षरसधिरेव स ३६ पुरु पुञ्जधि पूर्वेषु शकार उपजायते
ह्रस्वे च पर्वपद्यान्ते चन्द्रशब्दे परेऽन्तरा ३७
 
जुगुक्षतो दुदुक्षन्गा अदुक्षत् दुक्षन् वृधेऽस्य दुक्षतानु दक्षि ।
परीति पद्ये कृपरे षकारो वनेति रेफ सदशब्द उत्तरे
दक्षन्न पष्पन्दक्षुषोऽभि दक्षत् कृष्णासो दक्षि हियानस्य दक्षोः ४१ ८
परिष्कएवन्ति वेधसोऽस्कृतोषस शौद्धाक्षरा सधय एत उत्तमा ३- मेधातिथौ वरुणान्तवतान्तौ स्थशन्तिस्थाप्रत्ययौ निर्ह्रसेते
आदित्या देवा वरुणासुरेति येत्यादिषु वयमिल्यत्र मित्रा ३९
या सुप्रतीक निष्कत पुरोहिति क्षत्र वाशति शवसा भिषज्यथ
सो चिन्वगन्वचे दशमे च मराडले सा न्वीयते स पलिच्चीर्हिषस्तव ४०
 
इति ऋग्वेदप्रातिशाख्ये चतुर्थं पटलम्
जुगुक्षतो दुदुत्तन्ना अदुक्षत् दुक्षन् भूधेऽख्य दुक्षतानु वक्षि
दक्षत्र पष्पन्दक्षुषोऽर्स्पि वक्षत् कृब्दयासो वक्षि हियानख्य दक्षो ४१ न इति मृग्वेदप्रातिशारतये चतुर्थं पटलम्
</poem>
 
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्